यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वपाकः, पुं, (शुनां पाकः कार्य्यवेन यस्य ।) चण्डालः । इत्यमरः ॥ तस्योत्पत्तिर्यथा, -- “क्षत्तुर्जातस्तथोग्रायां श्वपाक इति कीर्त्त्यते ॥” इति मानवे १० अध्यायः ॥ * ॥ रजस्वलायास्तस्य स्पर्शने प्रायश्चित्तं यथा, -- “चाण्डालेन श्वपाकेन संस्पृष्टा चेत् रजस्वला । अतिक्रम्य तान्यहानि प्रायश्चित्तं समाचरेत् ॥ त्रिरात्रमुपवासः स्यात् पञ्चगव्येन शुध्यति । तां निशान्तु व्यतिक्रम्य स्वजात्युक्तन्त कारयेत् ॥” इति वचनान्तरदर्शनात् एतत् कामतः । अत्रा- ज्ञाने बूहस्पतिः । “पतितान्त्यश्वपाकैस्तु संस्पृष्टा स्त्री रजस्वला । तान्यहानि व्यतिक्रम्य प्रायश्चित्तं समाचरेत् ॥ प्रथमेऽह्नि त्रिरात्रन्तु द्वितीये द्व्यहमाचरेत् । अहारात्रं तृतोयेऽह्नि चतुर्थे नक्तमाचरेत् ॥” चतुर्थेऽह्नीति शुद्धिस्नानात् पूर्व्वम् । इतिप्राय- श्चित्ततत्त्वम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वपाक¦ पु॰ श्वानं पचति कर्त्तरि संज्ञायां घञ्। जातिभेद
“क्षत्तुर्जातस्तथोग्रायां श्वपाक इति कीर्त्त्यते” मनुः। तद्धर्मश्च चण्डालशब्दे

२८

४९ पृ॰ उक्तो दृश्यः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वपाक¦ m. (-कः) A man of a degraded and outcaste tribe, the son of an Ugra woman by a Kshettri4 male, and classed with the Chan'da4la, with whom he is ordered to live out of the town, to feed from broken vessels, and wear the clothes of the dead; to possess no other property than asses and dogs, and to be excluded from all intercourse with other tribes; he can only be employed as public executioner, or to carry out the bodies of those who die without kindred. E. श्व a dog, पच् to cook, (to feed on or to cherish,) aff. घञ्ः see श्वपच |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वपाक/ श्व--पाक m. one who cooks dogs , a man of an outcaste tribe(= -पचabove ) Baudh. Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=श्वपाक&oldid=357862" इत्यस्माद् प्रतिप्राप्तम्