यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वा, [न्] पुं, (श्वयति गच्छतीति । श्विगतौ + “श्वन् उक्षन् पूषन्निति ।” उणा० १ । १५८ । इति कनिन्प्रत्ययेन साधु ।) कुक्कुरः । तत्- पर्य्यायः । “कुक्कुरः श्वा च भषकः शुनको मृगदंशकः । कौलेयको रन्तिदेवः सारमेयो रतव्रणः ॥ “कुक्कुरो दीर्घसुरतः श्वानो ग्राममृगोऽपि च । वक्रपुच्छः शयालुः स्यात् शरत्काम्यरतत्रपः ॥ औषधादियोगितः श्वा स्यादलर्क्कोऽप्यलर्क्ककः । मृगयाकुशलः श्वा तु विश्वकद्रुः पुमानयम् ॥” इति शब्दरत्नावली ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वा in comp. for 1. श्वन्above.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--unfit to be seen during a श्राद्ध; touching it is a sin. Br. III. १४. ४८; ७८, ८८; २७. १५; Vi. III. १६. १२.

"https://sa.wiktionary.org/w/index.php?title=श्वा&oldid=439222" इत्यस्माद् प्रतिप्राप्तम्