यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वेता, स्त्री, वराटिका । काष्ठपाटला । शङ्खिनी । इति मेदिनी ॥ अतिविषा । इति रत्नमाला ॥ अपराजिता । श्वेतबृहती । श्वेतकण्टकारी । पाषाणभेदी । शिलावल्कला । श्वेतदूर्व्वा । वंशरोचना । स्फटी । शर्करा । वृक्षभेदः । केना इति कन्ने इति च हिन्दी भाषा । तत्- पर्य्यायः । छुरिकापत्री २ पर्व्वमूला ३ अवि- प्रिया ४ । अस्या गुणाः । अतिमधुरत्वम् । शीतलत्वम् । स्तन्यदातृत्वम् । रुचिकारित्वञ्च । इति राजनिर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वेता¦ स्त्री श्वित--अच्।

१ वराटिकायां

२ काष्ठपाटलायां

३ शङ्खिन्यां मेदि॰।

४ अतिविषायां रत्नमा॰।

५ सितापुरा-जितायां

६ शुभ्रकण्टकार्य्यां

७ पाषाणभादन्या

८ शुभ्र-दूर्वायां

९ वंशरोचनायां

१० शर्करायां

११ शिलावलकलायां

१२ श्वेतवृहत्यां च राजनि॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वेता [śvētā], 1 A cowrie.

Hog-weed.

White Dūrvā grass.

A crystal.

Candied sugar.

Bamboomanna.

N. of various plants.

N. of one of the tongues of fire.

Alum.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वेता f. one of the seven tongues of Fire Gr2ihya1s.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a daughter of क्रोधवशा (क्रोधा-वा। प्।) and wife of Pulaha; mother of वानरस्; फलकम्:F1:  Br. III. 7. १७२, १८०-203; वा. ६९. २०५.फलकम्:/F mother of four Diggajas. फलकम्:F2:  वा. ६९. २१४.फलकम्:/F [page३-497+ ११]
(II)--a daughter of बृहति. Br. III. 7. २५६; वा. ९६. २४७.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śvetā : f.: A mythical female elephant (?)

One of the nine daughters of Krodhavaśā (or of Tāmrā ? 1. 60. 54; in that case krodhavaśā ‘irascible’), she gave birth to the cardinal elephant Śveta 1. 60. 59, 64.


_______________________________
*6th word in right half of page p63_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śvetā : f.: A mythical female elephant (?)

One of the nine daughters of Krodhavaśā (or of Tāmrā ? 1. 60. 54; in that case krodhavaśā ‘irascible’), she gave birth to the cardinal elephant Śveta 1. 60. 59, 64.


_______________________________
*6th word in right half of page p63_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=श्वेता&oldid=505099" इत्यस्माद् प्रतिप्राप्तम्