यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षग, म ए सवृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) म, सिषगयिषति । ए, असगीत् । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षग¦ संवरणे भ्वा॰ पर॰ सक॰ सेट् एदित सिचि न वृद्धिः। सगति असगीत् मित् घटादि सगयति। असौषगत् त।

"https://sa.wiktionary.org/w/index.php?title=षग&oldid=360375" इत्यस्माद् प्रतिप्राप्तम्