यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षच, सम्बन्धे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर० सक०-सेट् ।) सचति । इति दुर्गादासः ॥

षच, ङ सेचने । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-मक०-सेट् ।) ङ, सचते जलं मेघः । इति दुर्गादासः ॥

"https://sa.wiktionary.org/w/index.php?title=षच&oldid=172983" इत्यस्माद् प्रतिप्राप्तम्