यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षटकर्म्भन्¦ न॰ षट्प्रकारं कर्म॰।

१ तन्त्रोक्तेषु शान्तिवशी-करणस्तम्भनविद्वेषोच्चाटनमारणरूपेषु षट्सु प्रयोगभेदेषुतानि च कर्माणि तन्त्रसाराद्युक्तानि उच्चाटनशब्दे

१०

६२ पृ॰ दृश्यानि। तत्रत्यभूतमण्डलानि च भूतमण्ड-लशब्दे

४६

८५ ।

८६ पृ॰ दृश्यानि।

२ यजनयाजना-ध्ययनाध्यापनदानप्रतिग्रहरूगेषु षट्सु विप्रकर्मसु च। षट्कर्माणि यस्य।

३ यागादियुक्ते विप्रे पु॰। हठयोगाङ्गे

४ षट्क्रियाभेदे यथोक्तं षेरण्डसं॰

१ अ॰।
“धौतिर्वस्तिस्तथा नेतिर्नौलिकी त्राटकस्तथा। कपाल-भातिश्चैताति षट् कर्माणि समाचरेत्। अन्तर्धौति{??}धीतिर्हृद्धीतिर्मलशोधनम्। धौत्यश्चतुर्विधाः प्राक्ताघटं (वेह) कुर्वन्ति निर्मलम्। वातसारं वारिसारंवह्निसार बहिष्कृ म। घटस्य निर्मलार्थाय अन्तर्धौति-रुतुर्विधा”।
“काकचञ्चुवदास्वेन पिबेद्वायुं शनैःशनैः। चालयेदुदरं पश्चाद्व{??}ना रेचयेत् शने। वात-सारं परं गोप्यं देहनिर्मलकारकम्। सर्वरोगक्षयकरंदेहानलविवर्द्धकम्। आकण्ठं पूरयेद्वारि वक्त्रेण चपिवेत् शनैः। चालयेदुदरेशैव चोदराद्रेवयेदधः। वारि-मारं परं धोतं देहनिर्भलकारकम्। साधयेद् यः प्रय-त्नेन देवदेहं प्रपद्यते। नाभिग्रन्यिं मेरुपृष्ठं शतवारञ्चकारयेव। उदरामयजं त्यक्त्वां जठ{??}ग्निं विवर्द्धयेत्। षह्निसारमिदं धौतं योगिनां योगासद्धिदम्। काकींमुद्रां साधवित्वा पूरयेतुदरं मरुत्। धारयेदर्द्धयामस्तुचालवेदध{??}। इदं धौतं परं गोप्यं न प्रकाश्यकदाचन। नाभिमग्नजले स्यित्वा शक्तिनाडीं विसर्जयेत्। कराभ्यां क्षालवे{??}डीं यःवन्मलविसर्जवम्। तावत् प-क्षाल्य नाडीञ्च उदरे वेशयेत् पुनः। इदं प्रक्षालनं गोप्यंदेवानामगि दुर्लभम्। के{??}लं धौतिमात्रेण देवदेहोभ{??} ध्रुवम्। यामाद्ध धारणात् शाक्तं यावन्न साध-येन्नरः। वहिष्कृतमहाधौति तावन्नैव न जायधे। दन्तमूलं जिह्वामूलं रन्घ्रे च कर्णयुग्मयोः। कपाल-रन्धं पञ्चैते दन्तधोर्विधीयते”।
“खाःदाण रसे-नाथ मृत्तिकाभिश्च शुद्धिभिः। मार्क्षयेद्दन्तमूलञ्च यावत्किल्विषमाहरेत् दन्तमूलं परं षौतिर्यो गनां योग-याधन। नित्यं{??}त् प्रभाते च दन्तरक्षाय योगवित्।{??} घारणादिकार्य्येषु योगिनां यतः। स्पपातः[Page5164-b+ 38] सप्रवक्ष्यामि जिह्वाशोधनकारणम्। जरामरणरोमादिनाशयत् दिर्घलम्बिका। तर्जनीमध्यमानामा अङ्गुकत्रययोगतः। वशयेद्गलमध्ये तु मार्जयेल्ल म्बकामलम्। शनैः शनैर्मार्जयित्वा कफदोषं निवारयेत्। मार्जयेन्नवनी-तेन देहयेच्च पुनः पुनः। तदग्रं लौहयन्त्रेण घर्ष-यित्वा पुनः पुनः। नित्यं कुर्य्यात् प्रयत्नेन रवेरुदयके-ऽस्तके। एवं कृते तु नित्येऽवलम्बिका दार्घतां गता। तर्जन्यङ्गुल्यकाग्रेण मार्जयेत् कर्णरन्घ्रयोः। नित्यमभ्यासयोगेन नादान्तरप्रकाशनम्। वृद्धाङ्गुष्ठेन दक्षेण मार्ज-येद्भालरन्घ्रकम्। एमभ्यासयोगेन कफदोषं निवारयेत्नाडी निर्मलतां याति दिव्यदृष्टिः प्रजायते। निद्रान्तेभोजनान्ते च दिवान्ते च दिने दिने। हृद्धौ तिं त्रिविधंकुर्य्यात् दण्डवज्जलवाससा। रम्भादण्डं हरिद्दण्डं वेत्र-द्दण्डन्तथैव च। हृन्मध्ये चा{??}यित्वा तु पुनः प्रत्याहरेत्शनैः। कफपित्तं तथा क्लेदं रेचयेदूर्द्ध्ववर्त्मना। दण्डवौतिविधानेन हृद्रोगं नाशयेत् ध्रुवम्”। हरि-द्दण्डं (वटझुरि)
“भोजनान्ते षिबेद्वारि आकण्ठ-पूर्णितं सुधीः। ऊर्द्ध्वदृष्टिं कण कृत्वा तज्जस्रं वमयेत्पुनः। निव्यमयासयोगोऽयं कफपित्तं निवारयेत्। चतुरङ्गलविस्तारं सूक्ष्मवस्त्रं शनैर्ग्रमेत्। पुनःप्रत्याहरेदेतत् प्रोच्यते धौतकर्मकम्। गुल्म्ज्वरप्लीह-कुष्ठं कफपित्तं विनश्यति। चारोग्यं बलपुष्टिश्च भवे-त्तस्य दिने दिने। अपानक्रूरतां तावन्मलं यावन्न शो-धयेत्। तस्मात् सर्वपयत्नेन मलशोधनमाचरत्। पीत-मूलस्य दण्डेन मध्यमाङ्गुलिनापि वा। यत्नेन क्षालयेद्गुह्यं वारिणा च पुनः पुनः। वारयेत् काष्ठकाठिन्यमामाजोर्णं निवारयेत्। कारणं कान्तिपुष्ट्योश्च दीपनंवह्निमण्डलम्। जलवस्तिः शुष्कवस्तिर्वस्ती च द्विविधौस्मृतौ। जलवस्तिं जले कुर्य्यात् शुष्कवस्ति{??}क्षतौसदा। नाभिपग्नजले पायुं न्यस्तनालोत्कटासनम्। आकुञ्चनं प्रसारञ्च जकवस्ति समाचरेत्। प्रमेहञ्च गुदा-वर्त्तं क्रूरवायुं निवारयेत्। भवेत् स्वच्छन्ददेहश्चकामदेवसगो भयेत्”। न्यस्तनालोत्कटासनम् ऊरुद्वय हस्तंदत्त्वा शारङ्गवदुदरं कुर्य्यादित्यर्थः।
“वस्तिं पश्चिमतानेनचालयित्वा शनैः शनैः। अश्विनीमुदूया पायुमाकु-ञ्चेच्च प्रसारयेत। एवमभ्यासयोगेन कोष्ठदाषो न विद्यते। वर्द्धर्येत् जठराग्निञ्च आमवातं विनाशयेत्। वितस्ति-म सूक्ष्मसतं नासानारे पवेशवेत्।{??}दिर्गमयेत्[Page5165-a+ 38] पश्चात् प्रोच्यते नेतिकर्मकम्। साधनान्नेतिकर्मणःखेचरीं सिद्धिमाप्नुयात्। कफदोषा विनश्यन्ति दिव्यदृष्टिश्चजायते। आमन्दवेगे तुन्दञ्च भ्रमयेदथ पार्श्वयोः। सवरागान्निहन्तीह देहानलाववर्द्धनम्”। इति नौलि की
“निमेषोन्मेषक त्यक्त्वा सूक्ष्मलक्ष्यं निरीक्षयेत्। यावदश्रुनिपतति त्राटक प्राव्यते युधैः। एवभम्यासयोगेन शा-म्भरी जायते ध्रुवम्। न जायते गेत्ररोगा दिव्यदृष्टिप्रदायकम्। सीत्कृत्य पीत्वा वक्त्रेण नासानालौर्वरोत्वयेत्। व्युत्क्रमेण व्युतक्रमेण सीत्क्रमेण विशेषतः। भालभातित्रिधा कुर्य्यात् कफदोषं निवारयेत्। इडया पूरयेद्वायुंरेचेत्। पिङ्गलया पुनः। पिङ्गलया पूरयित्वा पुनश्चन्द्रेणरेचयेत्। पूरकं रचकं कृत्व वगेन न तु धारयेत्। एवमभ्यासयोगन कफदोषं निवारयेत्। नासाभ्यां जलमाकृष्य वक्त्रेण रेचवेत् पुनः। पायं पाय प्रकुर्वश्चेत्श्लेष्मदाष निवारयेत्। न जायते वार्द्धकञ्च ज्वरी नैवप्रजायते”।

"https://sa.wiktionary.org/w/index.php?title=षटकर्म्भन्&oldid=360423" इत्यस्माद् प्रतिप्राप्तम्