यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्, [ष] त्रि, संख्याविशेषः । छय इति भाषा । तद्वाचकानि यथा, । वज्रकोणः १ त्रिशिरो- नेत्रम् २ तर्कः ३ अङ्गम् ४ दर्शनम् ५ चक्र- वर्त्ती ६ कार्त्तिकेयमुखम् ७ गुणः ८ रसः ९ ऋतुः १० ज्वरबाहुः ११ रूपम् १२ । इति कविकल्पलता ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्¦ निवामे वले च अक॰ हिंसायां दाने च सक॰ चुरा॰ उभ॰मेट्। सट्टयति ते अससट्टत त। सिषट्टथिषति।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्¦ r. 1st cl. (षटति) To be a part or portion.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट् षड्(in comp. for षष्)See. below.

षट् in comp. for षष्.

"https://sa.wiktionary.org/w/index.php?title=षट्&oldid=505103" इत्यस्माद् प्रतिप्राप्तम्