यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडङ्गम्, क्ली, (षणां अङ्गानां समाहारः । शरी- रस्य षडवयवम् । यथा, -- “जङ्घे बाहू शिरो मध्यं षडङ्गमिदमुच्यते ॥” इति शब्दचन्द्रिका ॥ वेदाङ्गषट्शास्त्राणि । यथा, -- “शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषं तथा छन्दश्चेति षडङ्गानि वेदानां वैदिका विदुः ॥” इति शब्दरत्नावली ॥ * ॥ अपि च । अङ्गान्याह शिक्षापद्यम् । “छन्दःपादौ तु वेदस्य हस्तौ कल्पोऽथ कथ्यते । ज्योतिषामयनं नेत्रं निरुक्तं श्रोत्रमुच्यते ॥ शिक्षाघ्राणन्तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात् साङ्गमधीत्यैव ब्रह्ललोके महीयते ॥” इति तिथ्यादितत्त्वम् ॥ * ॥ आद्यश्राद्धीयदानाङ्गपीठादिकम् । इति लोक- प्रसिद्धम् ॥ * ॥ षट्प्रकारगव्यविशेषः । यथा, -- “गोमूत्रं गोमयं क्षीरं सर्पिर्दधि च रोचना । षडङ्गमेतन्माङ्गल्यं पवित्रं सर्व्वदा गवाम् ॥ इति स्मृतिः ॥ * ॥ हृदयादिषडवयवम् । तत्प्रमाणं न्यासशब्दे द्रष्टव्यम् ॥

षडङ्गः, पुं, (षट् अङ्गानि यस्य ।) क्षुद्रगोक्षुरकः । इति राजनिर्घण्टः ॥ (वेदः । यथा, -- “शिक्षाकल्पो व्याकरणं निरुक्तं छन्दसाञ्चयः । ज्योतिषामयनञ्चैव षडङ्गो वेद उच्यते ॥”)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडङ्ग¦ mfn. (-ङ्गः-ङ्गी-ङ्गं)
1. Having six limbs or members.
2. Having six parts, six ingredients, &c. n. (-ङ्गं)
1. Six parts of the body collec- tively; as the two arms, two legs, and the head and waist.
2. The six supplementary parts of the Ve4das or grammar, prosody, astronomy, pronunciation, the meaning of unusual terms, and the ritual of the Hindu religion. E. षष् six, and अङ्ग a limb or part.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडङ्ग/ षड्--अङ्ग n. sg. the six principal parts of the body (viz. the two arms , two legs , head , and waist) L.

षडङ्ग/ षड्--अङ्ग n. six auspicious things i.e. the six things obtained from a cow( गो-मूत्रंगो-मयंक्षीरम्, सर्पिर् दधिच रोचना) , A.

षडङ्ग/ षड्--अङ्ग n. pl. the six limbs or works auxiliary to the वेद, six वेदा-ङ्गs Gaut. Mn. etc.

षडङ्ग/ षड्--अङ्ग n. any set of six articles MW.

षडङ्ग/ षड्--अङ्ग n. = -रुद्र(See. )

षडङ्ग/ षड्--अङ्ग mfn. six-limbed , having six parts Br. Amr2itabUp. Sus3r. VarBr2S.

षडङ्ग/ षड्--अङ्ग mfn. having six वेदा-ङ्गs Pa1rGr2. A1past. R.

षडङ्ग/ षड्--अङ्ग m. a kind of Asteracantha L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the six limbs of the state including the king who must protect it with great care. M. २२०. २१; वा. ३०. २९३; ९९. ३९.

"https://sa.wiktionary.org/w/index.php?title=षडङ्ग&oldid=439264" इत्यस्माद् प्रतिप्राप्तम्