यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडङ्गजित्, पुं, (षडङ्गं जितवानिति । जि + क्विप् । विष्णुः । इति शब्दमाला ॥ षडङ्गजेतरि, त्रि ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडङ्गजित्¦ m. (-जित्) VISHN4U. E. षडङ्ग the six members, जित् who subdues.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडङ्गजित्/ षड्--अङ्ग---जित् mfn. subduing the six members MW.

षडङ्गजित्/ षड्--अङ्ग---जित् m. N. of विष्णुL.

"https://sa.wiktionary.org/w/index.php?title=षडङ्गजित्&oldid=361261" इत्यस्माद् प्रतिप्राप्तम्