यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडह/ षड्--अह (or षLअह) m. a period of six days , esp. a सोमfestival of six days TS. AV. Br. etc.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडह पु.
(सोम के) छः सवन दिनों की एक अवधि (विशेष रूप से द्वादशाह के दूसरे से सातवें दिन तक) सत्र का प्रधान वैशिष्ट्य है, जिसमें यह दो रूपों में घटित होता है, ‘अभिप्लव’ एवं पृष्ठ्य, शां.श्रौ.सू. 1०.1.7 = द्वादशाह के अन्तर्गत ‘षडह’; (प्रवर्ग्य एवं उपसद् के) छः दिनों की इकाई, श्रौ.को. (सं.) II.537।

"https://sa.wiktionary.org/w/index.php?title=षडह&oldid=480596" इत्यस्माद् प्रतिप्राप्तम्