यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्ग्रन्थिका, स्त्री, (षड्ग्रन्था एव । स्वार्थे कन् । टापि अत इत्वम् ।) शटी । इत्यमरः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्ग्रन्थिका स्त्री।

कचूरः

समानार्थक:शटी,गन्धमूली,षड्ग्रन्थिका,कर्चूर,पलाश

2।4।154।1।4

संस्पर्शाथ शटी गन्धमूली षड्ग्रन्थिकेत्यपि। कर्चूरोऽपि पलाशोऽथ कारवेल्लः कठिल्लकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्ग्रन्थिका¦ f. (-का) Zedoara, (Curcuma zerumbet.) E. षड्ग्रन्थ as above, कन् added.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्ग्रन्थिका/ षड्--ग्रन्थिका f. Curcuma Zedoaria L.

"https://sa.wiktionary.org/w/index.php?title=षड्ग्रन्थिका&oldid=361671" इत्यस्माद् प्रतिप्राप्तम्