यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्योग/ षड्--योग m. the six ways or methods practised in योगCat.

षड्योग/ षड्--योग mfn. ( ग)drawn by six (horses) AV. S3rS.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्योग वि.
(षण्णां वृषभाणां योगः यस्मिन्) (वह हल) जिसमें छः बैल जोते गये हों, का.श्रौ.सू. 5.11.12 (शुनासीरीय), आप.श्रौ.सू. 8.2०.1०।

"https://sa.wiktionary.org/w/index.php?title=षड्योग&oldid=480597" इत्यस्माद् प्रतिप्राप्तम्