यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षण्मुखा, स्त्री, (षट् मुखानीव रेखा यस्याम् ।) षड्भुजा । इति राजनिर्घण्टः ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षण्मुखा/ षण्--मुखा f. a watermelon L.

"https://sa.wiktionary.org/w/index.php?title=षण्मुखा&oldid=362378" इत्यस्माद् प्रतिप्राप्तम्