यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षर्षपी, स्त्री, पक्षिविशेषः । यथा, -- “हापुत्त्रिका खञ्जनिकाषर्षपी खञ्जनाकृतौ ।” इति शब्दरत्नावली ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षर्षपी¦ स्त्री सर्षप + पृषो॰। स्वञ्जनाकृतौ खगभेदे शब्दर॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षर्षपी¦ f. (-पी) A small bird.

"https://sa.wiktionary.org/w/index.php?title=षर्षपी&oldid=362506" इत्यस्माद् प्रतिप्राप्तम्