यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षाण्मातुर पुं।

कार्तिकेयः

समानार्थक:कार्तिकेय,महासेन,शरजन्मन्,षडानन,पार्वतीनन्दन,स्कन्द,सेनानी,अग्निभू,गुह,बाहुलेय,तारकजित्,विशाख,शिखिवाहन,षाण्मातुर,शक्तिधर,कुमार,क्रौञ्चदारण

1।1।40।2।1

बाहुलेयस्तारकजिद्विशाखः शिखिवाहनः। षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः। शृङ्गी भृङ्गी रिटिस्तुण्डी नन्दिको नन्दिकेश्वरः। कर्ममोटी तु चामुण्डा चर्ममुण्डा तु चर्चिका॥

जनक : शिवः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षाण्मातुर¦ पु॰ षण्णां मातॄणामपत्यम् अण् उदादेशे रपरः। कार्त्तिकेये तस्य कृत्तिकात्रिकं, गङ्गा पृथिवी पार्वती चेतिषट मातरः पुराणेषु प्रासद्धाः। अग्निकुमारशब्दे तुतस्य षण्ण मृषिपत्नीनां मातृत्वं दर्शितम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षाण्मातुर¦ m. (-रः) KA4RTIKE4YA. E. षष् six, and मातृ a mother, अण् aff.; having been brought up by the six Kirtika4s.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षाण्मातुरः [ṣāṇmāturḥ], [षड् मातरो$स्य] Having six mothers, an epithet of Kārtikeya.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षाण्मातुर m. (fr. षष्+ मातृ)" having six mothers " , N. of कार्त्तिकेय(See. ) L.

"https://sa.wiktionary.org/w/index.php?title=षाण्मातुर&oldid=363147" इत्यस्माद् प्रतिप्राप्तम्