यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षाण्मासिक¦ न॰ षष्ठे मासे भवः ठञ। मृतस्य एकाहोनषष्ठमासे कर्त्तव्ये श्राद्धभेदे
“आद्यं षाण्मासिके तथेति” स्मृतिः
“एकाहन्यूनषण्मासे तस्य विधानम्” ति॰ त॰ रघु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षाण्मासिक¦ mfn. (-कः-की-कं) Of or relating to six months, half yearly, &c. E. षण्मास, and ढञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षाण्मासिक [ṣāṇmāsika], a. (-की f.)

Six monthly, half-yearly.

Six months old; मौक्तिकानां षाण्मासिकानाम् Vb.1.17.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षाण्मासिक mf( ई)n. (fr. षण्मास)six-monthly , half-yearly , six months old , of six months' standing , lasting six months Mn. MBh. etc. (See. षण्-, मासिक)

षाण्मासिक m. N. of a poet Cat.

"https://sa.wiktionary.org/w/index.php?title=षाण्मासिक&oldid=363157" इत्यस्माद् प्रतिप्राप्तम्