यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकुचित [saṅkucita], p. p.

Contracted, abridged; लङ्कापतेः संकुचितं यशो यत् Vikr.1.27.

Shrunk, wrinkled; गात्रं संकुचिंतं गतिर्विगलिता दन्ताश्च नाशं गताः Pt.4.78.

Closed, shut.

Covering.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकुचित/ सं-कुचित mfn. contracted , shrunk , shrivelled , narrowed , closed , shut R. Bhartr2. Sus3r.

संकुचित/ सं-कुचित mfn. crouching , cowering MW.

संकुचित/ सं-कुचित mfn. N. of a place g. तक्षशिला-दि.

"https://sa.wiktionary.org/w/index.php?title=संकुचित&oldid=365202" इत्यस्माद् प्रतिप्राप्तम्