यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकेतः [saṅkētḥ], 1 An intimation, allusion.

A sign, gesture, hint; Mu.1.

An indicatory sign, mark, token.

Agreement, convention; संकेतो गृह्यते जातौ गुणद्रव्यक्रियासु च S. D.12.

Engagement, appointment, assignation (made by a mistress or lover); नामसमेतं कृतसंकेतं वादयते मृदु वेणुम् Gīt.5.

A place of meeting (for lovers), rendezvous; सा स्वैरिण्येकदा कान्तं संकेतं उपनेष्यति Bhāg.11. 8.23; कान्तार्थिनी तु या याति संकेतं साभिसारिका Ak.

Condition, provision.

A short explanatory rule (in gram.) -Comp. -गृहम्, -निकेतनम्, -स्थानम् a place of appointment or assignation, rendezvous.-वाक्यम् watchword.

"https://sa.wiktionary.org/w/index.php?title=संकेतः&oldid=365318" इत्यस्माद् प्रतिप्राप्तम्