यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्लिष्ट [saṅkliṣṭa], p. p.

Bruised, contused.

Tarnished (as a mirror). -Comp. -कर्मन् a. one who does everything with difficulty.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्लिष्ट/ सं-क्लिष्ट mfn. pressed together etc.

संक्लिष्ट/ सं-क्लिष्ट mfn. contused or bruised (as the flesh without injury to the skin) Sus3r.

संक्लिष्ट/ सं-क्लिष्ट mfn. covered with mould or mildew , tarnished (as a mirror) Car.

संक्लिष्ट/ सं-क्लिष्ट mfn. beset with difficulties(See. next)

"https://sa.wiktionary.org/w/index.php?title=संक्लिष्ट&oldid=365825" इत्यस्माद् प्रतिप्राप्तम्