यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षिप्तः, त्रि, (सं + क्षिप् + क्तः ।) कृतसंक्षेपः । संक्षेपविशिष्टः । यथा, -- “ससाहृत्यान्यतन्त्राणि संहिप्तैः प्रतिसंस्कृतैः । सम्पूर्णमुच्यते वर्गैर्नामलिङ्गानुशासनम् ॥” इत्यमरः ॥ संक्षिप्तैः अल्पेनैव बह्वर्थप्रतिपादकतयाभि- हितैः । इति तट्टीकायां भरतः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षिप्त [saṅkṣipta], p. p.

Heaped together.

Compressed, contracted; एकप्रकारसंक्षिप्तं कोसलराज्यम् Pratimā 1; एकशरीर- संक्षिप्ता पृथिवी रक्षितव्या.

Abridged, curtailed, shortened.

Diminished, lessened.

Brief, concise, short.

Restrained.

Thrown, despatched

Seized; grasped.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षिप्त/ सं-क्षिप्त mfn. thrown or dashed or heaped together etc.

संक्षिप्त/ सं-क्षिप्त mfn. abbreviated , contracted , condensed MBh. Sa1m2khyak. (728341 तेनind. " concisely " DivyA7v. )

संक्षिप्त/ सं-क्षिप्त mfn. narrow , short , small Nir. Ma1lav. Sus3r.

संक्षिप्त/ सं-क्षिप्त mfn. taken from or away , seized W.

"https://sa.wiktionary.org/w/index.php?title=संक्षिप्त&oldid=365960" इत्यस्माद् प्रतिप्राप्तम्