यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षेपणम्, क्ली, (सं + क्षिप् + ल्युट् ।) विस्ती- र्णानां संक्षेपः । प्रपञ्चकरणवैपरीत्यम् । इति भरतः ॥ तत्पर्य्यायः । समसनम् २ । इत्यमरः ॥ संहारः ३ समाहारः ४ संग्रहः ५ समासः ६ । इति जटाधरः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षेपणम् [saṅkṣēpaṇam], 1 Heaping together.

Abridgment, abbreviation.

Sending.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षेपण/ सं- n. throwing or heaping together , compression , abridgment , brief exposition L.

संक्षेपण/ सं- n. throwing W.

संक्षेपण/ सं- n. taking away ib.

"https://sa.wiktionary.org/w/index.php?title=संक्षेपण&oldid=366114" इत्यस्माद् प्रतिप्राप्तम्