यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संग्रामः [saṅgrāmḥ], War, battle, fight; संग्रामाङ्गणमागतेन भवता चापे समारोपिते K. P.1. -Comp. -कर्मन् n. the turmoil of battle. -जित् a. Conquering in battle. -तुला the ordeal of battle. -तूर्यम्, -पटहः a large military drum.-भूमिः a field of battle. -मूर्धन् m. the front of battle.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संग्राम/ सं-ग्राम m. (and n. Siddh. ; See. , ग्राम)an assembly of people , host , troop , army AV.

संग्राम/ सं-ग्राम m. battle , war , fight , combat , conflict , hostile encounter with( instr. with and without समम्, सक, सा-र्धम्, or comp. ) ib. etc.

संग्राम/ सं-ग्राम m. N. of various men Ra1jat. Cat.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the most horrible war and तारकामय in the fifth अवतार्। वा. ९७. ७४.

"https://sa.wiktionary.org/w/index.php?title=संग्राम&oldid=505141" इत्यस्माद् प्रतिप्राप्तम्