यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संघाटः [saṅghāṭḥ], Fitting and joining of timbers, joinery, carpentry; तौ काष्ठसंघाटमथो चक्रतुः सुमह्लाप्लवम् Rām.2. 55.14.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संघाट/ सं-घाट m. fitting and joining of timber , joinery , carpentry R.

संघाट/ सं-घाट m. a pot (?) DivyA7v.

संघाट/ सं-घाट m. ( ifc. )= सं-घात(in पद-and वर्ण-स्, qq.vv.)

"https://sa.wiktionary.org/w/index.php?title=संघाट&oldid=367865" इत्यस्माद् प्रतिप्राप्तम्