यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संतोषः [santōṣḥ], 1 Satisfaction, contentment; संतोषमूलं हि सुखम् Ms.4.12; संतोष एव पुरुषस्य परं निधानम् Subhāṣ.

Pleasure, delight, joy.

The thumb and fore-finger.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संतोष/ सं-तोष m. ( ifc. f( आ). )satisfaction , contentedness with( instr. or loc. ; षं-कृ, " to be satisfied or contented ") MaitrUp. MBh. etc.

संतोष/ सं-तोष m. Content (personified as a son of धर्मand तुष्टिand reckoned among the तुषितs See. ) Prab. Pur.

"https://sa.wiktionary.org/w/index.php?title=संतोष&oldid=505155" इत्यस्माद् प्रतिप्राप्तम्