यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संप्रयोगः [samprayōgḥ], 1 Union, connection; meeting, conjunction, contact; (जलस्य) उष्णत्वमग्न्यातपसंप्रयोगात् R.5.54; M.5.3.

A connecting link, fastening; एतेन मोचयति भूषण- संप्रयोगान् Mk.3.16.

Relation, dependence.

Mutual relation or proportion.

Connected series or order.

Sexual union, coition; स्त्रीपुंसयोः संप्रयोगे स्पर्शः कस्याधिको भवेत् Mb.13.12.1.

Application.

Magic.

Mutual intercourse; संप्रयोगो भवेन्नायं मम मोघस्त्वया द्विज Mb.1.47.39.

Co-operation; लब्धा महीं ब्राह्मण- संप्रयोगात् Mb.3.26.13.

(In astr.) Conjuction (of the moon and the lunar mansions).

"https://sa.wiktionary.org/w/index.php?title=संप्रयोग&oldid=373684" इत्यस्माद् प्रतिप्राप्तम्