यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयोजनम्, क्ली, (सं + युज् + ल्युट् ।) मैथुनम् । इति हारावली ॥ संयोगश्च ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयोजन¦ न॰ सम् + युज--णिच्--आधारादौ ल्युट्।

१ मैथुनेहारा॰।

२ सम्यग्योजने च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयोजन¦ n. (-नं)
1. Copulation, coition.
2. Conjunction. E. सम् with युज् to join, aff. ल्युट् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयोजनम् [saṃyōjanam], 1 Union, conjunction.

Copulation, sexual union.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयोजन/ सं- n. the act of joining or uniting with( instr. or loc. ) S3Br. etc.

संयोजन/ सं- n. all that binds to the world , cause of re-birth , DivyA7v.

संयोजन/ सं- n. copulation , sexual union L.

संयोजन/ सं- n. (with मित्रा-वरुणयोः, अश्विनोः, and प्रहितोः)N. of सामन्s A1rshBr. ,

"https://sa.wiktionary.org/w/index.php?title=संयोजन&oldid=375292" इत्यस्माद् प्रतिप्राप्तम्