यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संरक्षण¦ n. (-णं) Taking care of, protecting, preserving. E. सम् before रक्ष् to preserve, ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संरक्षणम् [saṃrakṣaṇam], 1 Protection, preservation.

Charge, custody.

Prevention; Suśr.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संरक्षण/ सं- n. the act of guarding or watching , custody , preservation , protection of( gen. or comp. )or from( comp. ) Mn. MBh. etc.

संरक्षण/ सं- n. prevention Sus3r.

"https://sa.wiktionary.org/w/index.php?title=संरक्षण&oldid=375383" इत्यस्माद् प्रतिप्राप्तम्