यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संरुध् [saṃrudh], 7 U.

To obstruct, detain, stop; स चेत्तु पथि संरुद्धः पशुभिर्वा रथेन वा Ms.8.295.

To impede, obstruct, prevent; संरुद्धचेष्टस्य R.2.43.

To hold fast, enchain; तृणमिव लघु लक्ष्मीर्नैव तान् संरुणद्धि Bh.2.17.

To seize upon, grasp, catch hold of; अजाविके तु संरुद्धे वृकैः पाले त्वनायति Ms.8.235.

To besiege, blockade, invest.

To cover up, conceal.

To withhold, refuse.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संरुध्/ सं- P. A1. -रुणद्धि, -रुन्द्धे, to stop completely , detain , obstruct , check , confine S3Br. etc. ; to block up (a road) MBh. ; to invest , besiege Hariv. R. etc. ; to shut up (the mind from external objects) MBh. ; to keep off , avert , impede , prevent ib. ; to withhold , refuse ib. : Caus. -रोधयति(only ind.p. -रोध्य) , to cause to stop , obstruct Ra1jat.

संरुध्/ सं-रुध् f. a term used in gambling (prob. " a kind of stake ") AV.

"https://sa.wiktionary.org/w/index.php?title=संरुध्&oldid=375724" इत्यस्माद् प्रतिप्राप्तम्