यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संलक्षण¦ n. (-णं) Distinguishing, characterising. E. सम् before लक्ष् to mark, ल्युट् aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संलक्षणम् [saṃlakṣaṇam], Marking, distinguishing or characterizing.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संलक्षण/ सं-लक्षण n. the act of distinctly marking , distinguishing , characterizing W.

"https://sa.wiktionary.org/w/index.php?title=संलक्षण&oldid=375830" इत्यस्माद् प्रतिप्राप्तम्