यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संली [saṃlī], 4 Ā.

To cling, adhere or stick to.

To lie down or settle upon, alight.

To lurk.

To melt away.

To go or enter into.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संली/ सं- A1. -लीयते, to cling or adhere to( acc. ) MBh. ; to go into , find room in( loc. ) ib. ; to lie down , hide , cower , lurk , be concealed ib. R. ; to melt away ib.

"https://sa.wiktionary.org/w/index.php?title=संली&oldid=375991" इत्यस्माद् प्रतिप्राप्तम्