यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवरम्, क्ली, (सं + वृ + “ग्रहवृदृनिश्चिगमश्च ।” २ । ३ । ५८ । इति अप् ।) जलम् । बौद्धव्रत- विशेषः । इति केचित् ॥ रभसे मकारमध्य- पाठः । तत्र सम्बधातोररप्रत्ययेन निष्पन्नम् ॥

संवरः, पुं, दैत्यविशेषः । मत्स्यविशेषः । हरिण- विशेषः । इति केचित् ॥ रभसकोषे सम्बर इति पाठः ॥ (क्वचित् शम्बर इति च दृश्यते ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवर¦ न॰ सम् + वॄ--करणे अप्।

१ जले। कर्त्तरि अच्।

२ दैत्यभेदे

३ मत्स्यभेदे

४ मृगभेदे च पुंस्त्री॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवर¦ n. (-रं)
1. Water.
2. Self-control.
3. Concealment.
4. A particular religious observance with Budd'hists. m. (-रः)
1. The name of a demon.
2. Collection, comprehension.
3. Contraction, compression. [Page744-b+ 60]
4. A mound a bridge, &c.
5. Concealing.
6. A kind of deer. E. सम् before वृ to choose, aff. अप्; more usually derived from शम्ब् or षम्ब् to collect, and then written शम्बर or षम्बर q. v.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवरः [saṃvarḥ], 1 Covering.

Comprehension.

Compression, contraction.

A dam, bridge, causeway.

A kind of deer.

N. of a demon; see शंबर.

(With Jainas) Shutting out the external world.

Provision; Buddh.

रम् Concealment.

Forbearance, self-control.

Water.

A particular religious observance (practised by Buddhists).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवर/ सं-वर etc. See. सं-1. 2 , वृ.

संवर/ सं-वर mfn. keeping back , stopping (in काल-स्, applied to विष्णु) Pan5car.

संवर/ सं-वर m. (often written and confounded with शम्बर)a dam , mound , bridge Bhat2t2.

संवर/ सं-वर m. provisions DivyA7v.

संवर/ सं-वर m. shutting out the external world (with जैनs one of the 7 or 9 तत्त्वs) Sarvad.

संवर/ सं-वर m. N. of two अर्हत्s L.

संवर/ सं-वर n. (with Buddhists) restraint , forbearance (or " a partic. religious observance ") Ka1ran2d2.

संवर/ सं-वर m. choosing , election , choice (of v.l. for स्वयं-वर) MBh. vii , 6033. 2.

"https://sa.wiktionary.org/w/index.php?title=संवर&oldid=376459" इत्यस्माद् प्रतिप्राप्तम्