यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संश्लिष्टः, त्रि, आश्लिष्टः । मिलितः । संपूर्व्व- श्लिषधातोः क्तप्रत्ययेन निष्पन्नः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संश्लिष्ट¦ त्रि॰ सम् + श्लिष--क्त।

१ आखिङ्गिते

२ सम्बद्धे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संश्लिष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Close together, adjoining, touching.
2. Bound, united.
3. Embraced.
4. Endowed with. E. सम् before श्लिष्ट united.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संश्लिष्ट [saṃśliṣṭa], p. p.

Clasped or pressed together, joined, united.

Embraced.

Adjoining, lying close or contiguous to.

Furnished or endowed with, having.

Related, connected together; यथा छायापतौ नित्यं सुसंबद्धौ परस्परम् । एवं कर्म च कर्ता च संश्लिष्टावितरेतरम् ॥ Pt.2.127.

Confused, indeterminate. -ष्टः A kind of pavilion. -ष्टम् A heap, mass, multitude.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संश्लिष्ट/ सं-श्लिष्ट mfn. clasped or pressed together , contiguous , coherent , closely connected with( instr. with and without सहacc. , or comp. ) S3Br. etc.

संश्लिष्ट/ सं-श्लिष्ट mfn. coalescent , blended together Pra1t.

संश्लिष्ट/ सं-श्लिष्ट mfn. confused , indeterminate (as an action which is neither good nor bad) MBh.

संश्लिष्ट/ सं-श्लिष्ट mfn. endowed with , possessed of( instr. ; किंचिज् जीविता-शया, " having a slight hope of life ") Pan5cat.

संश्लिष्ट/ सं-श्लिष्ट m. a kind of pavilion Va1stuv.

संश्लिष्ट/ सं-श्लिष्ट n. a heap , mass , multitude R.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संश्लिष्ट वि.
(सं + श्लिष् + क्त) सम्पृक्त, मिला हुआ, जुड़ा हुआ, बौ.शु.सू. 1.5।

"https://sa.wiktionary.org/w/index.php?title=संश्लिष्ट&oldid=480635" इत्यस्माद् प्रतिप्राप्तम्