यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसर्पः, पुं, सम्यक्प्रकारेण गमनम् । सर्पादि- गमनवद्गमनम् । संपूर्व्वसृपधातोर्घञ् प्रत्ययेन निष्पन्नः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसर्प¦ m. (-र्पः)
1. An equable or gentle motion, as the creeping of a snake, the gliding of a stream, &c.
2. The intercalary month occurring in a year in which there falls a Kshaya-ma4sa. E. सम् before सृप् to go, aff. घञ् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसर्पः [saṃsarpḥ], 1 Creeping along, gliding or gentle motion.

The intercalary month occurring in a year in which there occurs a Kṣaya-māsa (क्षयमास).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसर्प/ सं-सर्प पणetc. See. संसृप्, p. 1120 , col. 1

संसर्प/ सं-सर्प mfn. creeping , gliding (in a partic. formula) TS. ( सं-सर्पVS. )

संसर्प/ सं-सर्प m. a partic. चतुरहS3rS.

संसर्प/ सं-सर्प m. the intercalary month (occurring in a year in which there is a क्षय-मास) TS. etc.

संसर्प/ सं-सर्प m. creeping or gliding along , any equable or gentle motion W.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसर्प पु.
चार सवन दिनों वाले एक सोम-याग का नाम, मा.श्रौ.सू. 9.4.2.11 (इसका अनुष्ठान वशिष्ठ ने किया था); संसर्पो असि अंहस्पत्याय त्वा’ आदि, मा.श्रौ.सू. 2.4.2.13. इस मन्त्र से अध्वर्यु अन्तिम ‘ऋतुग्रह’ को भरता है।

"https://sa.wiktionary.org/w/index.php?title=संसर्प&oldid=480641" इत्यस्माद् प्रतिप्राप्तम्