यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसारः, पुं, (संसरत्यस्मादिति । सं + सृ गतौ + घञ् ।) मिथ्याज्ञानजन्यवासना । इति नैया- यिकाः ॥ यथा । संसारश्च मिथ्याधीप्रभवा वासना । इति प्रामाण्यवादगादाधरी टीप्पनी ॥ स्वादृष्टोपनिबद्धशरीरपरिग्रहः । इति कलाप- टीकायां गोपीनाथः ॥ संसरणम् । इति शब्द- रत्नावली ॥ तत्पर्य्यायः । दुःखलोकः २ भवः ३ कष्टकारकः ४ । इति त्रिकाण्डशेषः ॥ अपिच । “अस्माद्विजायते विश्वमत्रैव प्रविलीयते । अभायी मायया बद्धः करोति विविधास्तनूः ॥ न चाप्ययं संसरति न च संसारयेत् प्रभुः । नायं पृथ्वी न सलिलं न तेजः पवनो न तत् ॥ न प्राणो न मनो व्यक्तं न शब्दः स्पर्श एव च । न रूपरसगन्धाश्च नाहं कर्त्ता न वागपि ॥ न पाणिपादौ नो पायुर्न चोपस्थो द्विजोत्तमाः । न कर्त्ता न च भोक्ता वा न च प्रकृतिपूरुषौ ॥ न माया नैव च प्राणश्चैतन्यं परमार्थतः । अहं कर्त्ता सुखी दुःखी कृशः स्थूलेति या मतिः सा चाहङ्कारकर्त्तृत्वादात्मन्यारोप्यते जनैः । वदन्ति वेदविद्धांसः साक्षिणं प्रकृतेः परम् ॥ भोक्तारमक्षरं शुद्धं सर्व्वत्र समवस्थितम् । तस्सादज्ञानमूलोऽयं संसारः सर्व्वदेहिनाम् ॥” इति कौर्म्मे ईश्वरगीतासु २ अध्यायः ॥ किञ्च । “पितृमातृसुहृद्भ्रातृकलत्रादिकृतेन च । हष्टोऽसकृत्तथा दैन्यमश्रुपूर्णाननो गतः ॥ एवं संसारचक्रेऽस्मिन् भ्रमता तात सङ्कटे । ज्ञानमेतन्मया प्राप्तं मोक्षसंप्राप्तिकारकम् ॥” इति मार्कण्डेयपुराणे पितापुत्त्रसंवादनामा- ध्यायः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसार¦ पु॰ संसरत्यखात् सम् + सृ--घञ्।

१ मिथ्याज्ञानजन्यसंस्काररूपवासनायां

२ देहारम्भकादृष्टभेदे

३ स्वादृष्टोपनि-वद्धदेहपरिग्रहे च आधारे घञ्।

४ विश्वे। भावे घञ्।

५ सङ्गतौ। संसारगतिप्रकारः शा॰ सू॰ भा॰ दर्शितो यथा
“तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणा-भ्याम् सू॰ पञाश्चाग्निविद्यामाश्रित्य संसारगतिप्रभेदः प्रद-र्श्यते, वैराभ्यहेतोस्तस्माज्जुगुप्सेताति चान्ते श्रवणात्। जोवो मुख्यप्राणभचिवः सेन्द्रियः समनस्को विद्याकर्म-पूर्वप्रज्ञापरिग्रहः पूर्वदेहं विहाय देहान्तरं प्रतिपद्यतेइत्येतदवशगतम्।
“अथैनमेते प्राणा व्यगिसुमायन्ति” इ-त्येवमादेः
“अन्यन्नवतरं कल्याणतरं रूपं कुरुते” इत्येवमन्तात् संसारप्रकारणस्थाच्छब्दात्, धर्माषर्मफ{??}प{??}ग-सम्भवाच्च। स किं देहवीजैर्भू{??} सूक्ष्मरसम्पारष्वक्तोगच्छति आहोस्वित् सम्परिष्वक्त इति चिन्त्यते। किन्ता-वत् प्राप्तं असम्परिष्वक्त वति। कुतः करणोपादमवदुभू-तोपादानस्याश्रुतत्वात्।
“स एतास्तोजोभात्राः सनभ्याद-दानः” इत्यत तेजोमात्वाशब्दोन करणापा संवादानं सङ्की-र्तयति, वाक्यशे{??} चक्षुरासङ्कोर्तनात्। नैवस्यूनमातो-पादानसङ्कीर्तनमस्ति। सुलभाश्च सर्वत्र मूत{??}क्ताः, यषैवदेह आरभ्रव्यात्सत्रव सन्ति। ततश्च तासा नयन निष्प्र{??}-जनं, तस्मादसम्पारिष्वक्ता यातो{??}भेवं प्राप्ते प{??}चार्यः
“तदन्तरप्रतिपत्तौ रहति सम्परिष्वक्तः” इति! तदवर-[Page5187-b+ 38] प्रतिपत्तौ देहवीजैर्भूतसूक्ष्मैः सम्परिष्वक्तो रंहति गच्छ-तीत्थवगन्तव्यम्। कुतः प्रश्ननिरूपणाभ्याम्। तथा हिप्रश्नः
“वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भ-वन्ति” इति। निरूपणञ्च प्रतिवचनं द्युपर्जन्यपृथिवीपुरु-षयोषित्सु पञ्चस्वग्निषु श्रद्धासोमवृष्ट्यन्नरेतोरूपा आ-तीरुक्त्वा
“इति तु पञ्चम्यामाहुतावापः पुरुषवचसा भ-वन्ति” इति। तस्मादद्भिः परिवेष्टितो जीवो रंहति व्रज-तीति गम्यते”। सा॰ का॰ तत्प्रकारो दर्शिता यथा
“संसरति निरुपभीगं भावेरधिवासित लिङ्गम्” का॰
“न-न्वस्त्वेतदेव शरीरं भागायतन पुरुषस्य, कृतं दृश्यमानेनषाट्कौशिकेन शरारणत्यतआह संसरतीति उपात्तमुपात्तं{??}आट्कौशिकं शरीरं जहाति हायं हायं चोपादत्ते,कस्मात्? निरुपभोगं यतः षाट्कौशिकं शरीरं विनाहक्ष्मं शरीरं निरुपभोगं, तस्मात् संसरति। ननु धर्मा-धर्मनिमित्तः ससारः न च सूक्ष्मशरीरस्यास्ति तद्योगः,तत्कथं संसरतीत्यत आह भावैरधिवासितं धर्माधर्मज्ञाना-ज्ञानवैराग्यावैराग्यैश्वर्य्यानैश्वर्य्याणि भावास्तदन्विता बुद्धिःतदन्वितञ्च सूश्मशरीरमिति तदपि भावैरधिवासितं यथासुरभिचम्पकसम्पर्काद्वस्त्रं तदामीदवासितम्भवति तस्मा-द्भावैरेवाधिवासितत्वात् संसरति। कस्मात् पुनः प्रधान-मिव महाप्रलयेऽपि तच्छरीरं न तिष्ठतीत्यत आह लि-ङ्गम् लयं गच्छतीति लिङ्गं हेतुमत्त्वेन चास्य लिङ्गत्व-मिति भाबः। स्यादेतद्बुद्धिरेव साहङ्कारेन्द्रिया कस्मान्नसंसरति कृतं सूक्ष्माशरीरेणाप्रामाणिकेनेत्यत आह”
“चित्रं यथाश्रयमृते स्याण्वादिभ्योविना यथा छाया। तद्वद्विना विशेषैर्न तिष्ठति निराश्रय लिङ्गम्” का॰
“लिङ्ग-नात् ज्ञापनास् बुद्ध्यादयोलिङ्गं{??}त अनाश्रितं न ति-ष्ठति। जन्मप्रयाणान्तराले वद्ध्यादयः प्रत्युत्पन्नधरीर-श्रिताः प्रत्युत्पन्नपञ्चदन्मात्रवत्त्वे सति बुद्ध्यादिस्यात्दृश्यमःनशरीरवृत्तियुद्ध्यादवत्। पिना विशेवैरितिसूक्ष्यैः शरारेरित्यम्।{??} भपनि
“सङ्गुष्ठ-मात्रं पुरुषं निश्चकर्ष यमीवआदिति”। न्यङ्गौमात्रत्वेनसूंक्ष्मतामुपलक्षयति आत्मतो निष्कर्मासम्भवे{??} सूक्ष्ममेवशरीरं गूरुमस्तदपि हि पुर सम अशारीरे शेते” त॰ कौ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसार¦ m. (-रः)
1. The world, the habitation of mortals.
2. Mundane ex- istence.
3. A succession of births or existences.
4. Transmigration, metempsychosis.
5. Wordly illusion.
6. Secular life.
7. Course, passage. E. सम् together, (mankind,) सृ to go, aff. घञ् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसारः [saṃsārḥ], 1 Course, passage.

The course or circuit of worldly life, secular life, mundance existence, the world; न स तत् पदमाप्नोति संसारं चाधिगन्छति Kath. 3.7; असासः संसारः U.1; Māl.5.3; संसारधन्वभुवि किं सारमामृशसि शंसाधुना शुभमते Aśvad.22; or परिवर्तिनि संसारे मृतः को वा न जायते Pt.1.27.

Transmigration, metempsychosis, succession of births.

Worldly illusion.

The state (future) of life (गति); येन यस्तु गुणेनैषां संसारान् प्रतिपद्यते Ms.12.39. -Comp. -गमनम् transmigration; संसारगमनं चैव त्रिविधं कर्मसंभवम् Ms.1.117.

गुरुः an epithet of the god of love.

the preceptor of the world. -चक्रम् succession of births and deaths, metempsychosis.

पथः, मार्गः the course of worldly affairs, worldly life.

the vulva. -मोक्षः, -मोक्षणम् final liberation or emancipation from worldly life.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसार/ सं-सार etc. See. सं-सृbelow.

संसार/ सं-सार m. going or wandering through , undergoing transmigration MaitrUp.

संसार/ सं-सार m. course , passage , passing through a succession of states , circuit of mundane existence , transmigration , metempsychosis , the world , secular life , worldly illusion( आ संसारात्, " from the beginning of the world ") Up. Mn. MBh. etc.

संसार/ सं-सार m. w.r. for सं-चारBhartr2.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SAṀSĀRA : One in the line of Gurus. (See under Guruparaṁpara).


_______________________________
*15th word in right half of page 680 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=संसार&oldid=505213" इत्यस्माद् प्रतिप्राप्तम्