यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसृष्टि¦ स्त्री सम् + सृज--क्तिन्।

१ संसर्गे

२ अलङ्कारभेदे अलङ्क{??}-रशब्दे

४०

५ पृ॰ दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसृष्टि¦ f. (-ष्टिः)
1. Uniting, combining.
2. Collecting, assembling.
3. Living together in one family.
4. (In rhetoric,) The use of a number of figures in one passage. E. सम्, सृज् to make, क्तिन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसृष्टिः [saṃsṛṣṭiḥ], f.

Combination, union.

Association, intercourse, co-partnership.

Living in one family; see संसृष्टता (2) above.

A collection.

Collecting, assembling.

(In Rhet.) The combination or co-existence of two or more independent figures of speech in one passage; मिथो$नपेक्षयैतेषां (शब्दार्थालंकाराणां) स्थितिः संसृष्टिरुच्यते S. D.756.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसृष्टि/ सं- f. ( सं-)union , combination , association , intercourse MaitrS.

संसृष्टि/ सं- f. living together in one family W.

संसृष्टि/ सं- f. collection , collecting , assembling ib.

संसृष्टि/ सं- f. (in rhet. )the association of two distinct metaphors in close proximity in one sentence(See. संकर) Va1m. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=संसृष्टि&oldid=505216" इत्यस्माद् प्रतिप्राप्तम्