यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थापनम्, क्ली, (स + स्था + णिच् + ल्युट् ।) सम्यक्स्थितिप्रापणम् । स्थिरीकरणम् । यथा, “परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्म्मसंस्थापनार्थाय संभवामि युगे युगे ॥” इति भगवद्गीतायाम् ३ अध्यायः ॥ “साधुरक्षणेन दुष्टवधेन च धर्म्मं स्थिरीकर्त्तुम् ।” इति तट्टीमायां श्रीधरस्वामी ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थापन¦ n. (-नं)
1. Placing, fixing.
2. Establishing.
3. Collecting.
4. Restraining. f. (-ना) Restraining, bringing back. E. सम् before ष्ठा to stay, causal v. aff. ल्युट् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थापनम् [saṃsthāpanam], 1 Placing or keeping together, collecting.

Fixing, determining, regulating; कुर्वीत चैषां प्रत्यक्षमर्ध- संस्थापनं नृपः Ms.8.42.

Establishment, confirmation; धर्मसंस्थापनार्थाय संभवामि युगे युगे Bg.4.8.

Restraining, curbing.

A statute, regulation.

ना Restraining, curbing.

A means of calming or composing; संस्था- पना प्रियतरा विरहातुराणाम् Mk.3.3.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थापन/ सं- n. fixing , setting up , raising , erecting MBh. VarBr2S. Sus3r.

संस्थापन/ सं- n. establishment , regulation(See. अर्घ-स्) Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=संस्थापन&oldid=380321" इत्यस्माद् प्रतिप्राप्तम्