यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थितिः, स्त्री, (सं + स्था + क्तिन् ।) संस्था- नम् । (यथा, मनुः । ६ । ९० । “यथा नदीनदाः सर्वे सागरे यान्ति संस्थि- तिम् । तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥” मृत्युः । गृहम् । इति केचित् ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थिति¦ f. (-तिः)
1. Death, dying.
2. Abode, abiding, being or being stationary.
3. Abiding, being or residing with.
4. Duration, con- tinuance.
5. State or condition, (of life.)
6. Contiguity, connection.
7. Heap, accumulation.
8. Restraint. E. सम् before स्थिति staying.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थितिः [saṃsthitiḥ], f.

Being together, staying with; यस्य मित्रेण संभाषा यस्य मित्रेण संस्थितिः H.1.36.

Contiguity, nearness, vicinity.

Residence, abode, resting-place; यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् । तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥ Ms.6.9.

Accumulation, heap.

Duration, continuance; धर्मार्थकाममोक्षाणं प्राणाः संस्थितिहेतवः H.1.4.

Station, state, condition of life.

Restraint.

Death; अहो इमां को नु लभेत संस्थितिम् Bhāg.3.19.27.

Destruction of the world.

Living in the same state; पुराणसंहिताप्रश्नो महापुरुषसंस्थितिः Bhāg.12.12.8.

Attaching importance to; नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः Ms.9.14.

Form, shape (स्वरूप); उत्सृज्य सर्वतः सङ्गं विज्ञाताजितसंस्थितिः Bhāg.1.18.3.

Constancy; वैन्यस्तु धुर्यो महतां संस्थित्याध्यात्मशिक्षया Bhāg.4.22.49.

Standing or sitting on; केशभस्मतुषाङ्गारकपालेषु च संस्थितिम् Y.1.139.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्थिति/ सं-स्थिति f. staying together , living in or with or near , union with( loc. ) Mn. MBh. etc.

संस्थिति/ सं-स्थिति f. standing or sitting on( loc. ) Ya1jn5. i , 139

संस्थिति/ सं-स्थिति f. duration , continuance in the same state or condition Hariv. Ka1m.

संस्थिति/ सं-स्थिति f. constancy , perseverance Hariv. BhP.

संस्थिति/ सं-स्थिति f. being bent upon , attaching importance to( loc. ) Mn. ix , 14

संस्थिति/ सं-स्थिति f. existence , possibility of( gen. or comp. ) Ma1rkP.

संस्थिति/ सं-स्थिति f. form , shape ib.

संस्थिति/ सं-स्थिति f. established order Ka1m. Va1yuP.

संस्थिति/ सं-स्थिति f. nature , condition , quality , property Ya1jn5. MBh. Pur.

संस्थिति/ सं-स्थिति f. conclusion , completion (of a sacrifice) TS. TBr. Vait.

संस्थिति/ सं-स्थिति f. end , death Pur.

संस्थिति/ सं-स्थिति f. obstruction of the bowels , constipation Sus3r.

संस्थिति/ सं-स्थिति f. heap , accumulation W.

संस्थिति/ सं-स्थिति f. restraint ib.

"https://sa.wiktionary.org/w/index.php?title=संस्थिति&oldid=380372" इत्यस्माद् प्रतिप्राप्तम्