यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्मरणम्, क्ली, (सं + स्मृ + ल्युट् ।) संस्मृतिः । संस्कारजन्यज्ञानम् । यथा, योगियाज्ञवल्क्यः । “ध्यायेन्नारायणं नित्यं स्नानादिषु च कर्मसु । तद्विष्णोरिति मन्त्रेण स्नायादप्सु पुनः पुनः ॥ गायत्त्री वैष्णवी ह्येषा विष्णोः संस्मरणाय वै ।” इति तिथ्यादितत्त्वम् ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्मरण¦ n. (-णं) Remembering, calling to mind. E. सम् intensitive, and स्मरण remembering.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्मरणम् [saṃsmaraṇam], Remembering, calling to mind.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्मरण/ सं-स्मरण n. the act of remembering , calling to mind , recollecting( gen. ) , Kuu. MBh.

"https://sa.wiktionary.org/w/index.php?title=संस्मरण&oldid=505249" इत्यस्माद् प्रतिप्राप्तम्