संहत
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संहतः, त्रि, (सं + हन + क्तः ।) दृढसन्धिः । इत्यमरः ॥ मिलितः । दृढः । इति मेदिनीकर- हेमचन्द्रौ ॥ सम्यक्प्रकारेण हतश्च ॥
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संहत वि।
दृढसन्धानम्
समानार्थक:दृढसन्धि,संहत
3।1।75।2।4
चञ्चलं तरलं च एव पारिप्लवपरिप्लवे। अतिरिक्तः समधिको धृढसन्धिस्तु संहतः॥
पदार्थ-विभागः : , द्रव्यम्
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संहत¦ त्रि॰ सम् + हन--क्त।
१ दृढसन्धौ अमरः।
२ मिलिते
३ दृढे मेदि॰।
४ परार्थं मिलिते
“संहपरार्थत्वादिति” साङ्ख्यसू॰।
४ दृढसंयोगयुक्ते
५ सम्यग् हते च। भावे क्त।
६ संघाते न॰।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संहत¦ mfn. (-तः-ता-तं)
1. Strong-knit, well-limbed.
2. Compact, close.
3. Joined, attached or approximated to.
4. Closed, shut.
5. Col- lected, assembled.
6. Struck, hurt, wounded, killed.
7. Acting or making effort together, combining, combined.
8. Closely allied. E. सम् with, together with, हन् to hurt or strike, aff. क्त |
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संहत [saṃhata], p. p.
Struck together, wounded.
Closed, shut; मैथिलः श्रुतदेवश्च युगपत् संहताञ्जली Bhāg.1.86.25.
Well-knit, firmly united.
Closely joined or allied; नसंहतास्तस्य नभिन्नवृत्तयः Ki.1.19.
Compact, firm, solid; ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता Mb.1.115.12.
Combined, joined, keeping together, being in a body, being very close; जालमादाय गच्छन्ति संहताः पक्षिणो$प्यमी Pt.2.8;5. 11; H.1.34.
Of one accord.
Assembled, collected.
Composite, compound (said of a kind of odour); इष्टश्चानिष्टगन्धश्च ...... संहतः स्निग्धः Mb.12.184.28 (com. संहतश्चित्रगन्धो$नेकद्रव्यकल्कगतः).
Strong-limbed, athletic.
Killed. -Comp. -जानु a. knock-kneed. -भ्रू a. knitting the eyebrows. -स्तनी a woman whose breasts are very close to each other. -हस्त a. holding each other by the hand.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संहत/ सं-हत mfn. struck together , closely joined or united with( instr. ) , keeping together , contiguous , coherent , combined , compacted , forming one mass or body A1s3vS3r. Mn. MBh. etc.
संहत/ सं-हत mfn. accompanied or attended by( instr. ) Mn. vii , 165
संहत/ सं-हत mfn. become solid , compact , firm , hard MBh. Ka1v. etc.
संहत/ सं-हत mfn. strong-limbed , athletic MBh.
संहत/ सं-हत mfn. strong , intensive VarBr2S.
संहत/ सं-हत mfn. (prob.) complex , composite , compound (said of a partic. tone and odour) MBh.
संहत/ सं-हत mfn. struck , hurt , wounded , killed W.
संहत/ सं-हत n. a partic. position in dancing , Sam2gi1t.