यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकर्मक [sakarmaka], a.

Having or performing any act; तद्वर्ष- पुरुषा भगवन्तं ब्रह्मरूपिणं सकर्मकेण कर्मणाराधयन्तीदं चोदाहरन्ति Bhāg.5.2.32.

(In gram.) Having an object, transitive (as a verb).

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकर्मक/ स--कर्मक mfn. effective , having consequences BhP.

सकर्मक/ स--कर्मक mfn. (in gram.) " having an object " , transitive Pa1n2. 1-3 , 53.

"https://sa.wiktionary.org/w/index.php?title=सकर्मक&oldid=505255" इत्यस्माद् प्रतिप्राप्तम्