यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकामः, त्रि, (कामेन सह वर्त्तमान इति ।) कामनाविशिष्टः । यथा, -- “अकामो वा सकामो वा यत्र क्वापि बहिर्जले इह चामुत्र दुःखानि माघस्नायी न पश्यति ॥” इति तिथ्यादितत्त्वम् ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकाम¦ f. (-मा)
1. Full of love.
2. Lustful.
3. One who has obtained his wish, satisfied.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकाम [sakāma], a.

Full of love, impassioned, loving.

Lustful, amorous.

One who has got his desired object satisfied, contented; काम इदानीं सकामो भवतु Ś.4; किमन्यत् सकामा कपालकुण्डला Māl.9. -मम् ind.

With pleasure.

Contentedly.

Assuredly, indeed.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकाम/ स--काम mf( आ)n. satisfying desires VS. R.

सकाम/ स--काम mf( आ)n. having one's wishes fulfilled , satisfied , contented MBh. Ka1v. etc.

सकाम/ स--काम mf( आ)n. consenting , willing (said of a girl) Vishn2. Mn. Ya1jn5.

सकाम/ स--काम mf( आ)n. ( ifc. )wishing , desirous of S3is3.

सकाम/ स--काम mf( आ)n. acting on purpose or with free will Tithya1d.

सकाम/ स--काम mf( आ)n. full of love , loving , a lover MBh. Ka1v. etc.

सकाम/ स--काम mf( आ)n. betraying love (as speech) Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=सकाम&oldid=381674" इत्यस्माद् प्रतिप्राप्तम्