यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सखा, [इ] पुं, (समानः ख्यायते इति । समान + ख्या + “समाने ख्यः सचोदात्तः ।” उणा० ४ । १३६ । इति इञ् । टिलोपयलोपौ समा- नस्य स्वभावश्च ।) सौहार्दयुक्तः । समानः ख्यायते जनैः नाम्नीति डिः मनीषादित्वात् ख्यातेर्यलोपः समानस्य सभावश्च सख्यृद्भ्या- मिति सेर्डा । इत्यमरटीकायां भरतः ॥ तत्प- र्य्यायः । आक्रन्दः २ मित्रम् ३ सुहृत् ४ । इति जटाधरः ॥ वयस्थः ५ सवयाः ३ स्निग्धः ७ सहचरः ८ । इति हेमचन्द्रः ॥ (यथा माघे । २ । ३६ । “सखागरीयान् शत्रुश्च कृत्रिमस्तौ हि कार्य्यतः स्याताममित्रौ मित्रे च सहजप्राकृतावपि ॥”) सहायः ! इति मेदिनी ॥ तत्पत्नीगमने दोषो यथा, -- “गुरुतल्पव्रतं कुर्य्यात् रेतः तिक्त्वा स्वयोनिषु । सख्युः पुत्त्रस्य च स्त्रीषु कुमारीष्वन्त्यजासु च ॥ इति प्रायश्चित्ततत्त्वम् ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सखि पुं।

मित्रम्

समानार्थक:मित्र,सखि,सुहृद्,सुहृद्

2।8।12।1।5

वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहृत्. सख्यं साप्तपदीनं स्यादनुरोधोऽनुवर्तनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सखि¦ त्रि॰ सह समानं ख्यायते ख्या--डिन् नि॰। सौहार्द्द-युक्ते अमरः। सखायौ सख्या सख्युरित्यादि।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सखि¦ m. (सखा)
1. A friend.
2. An associate, a companion. f. (-खी) A woman's female friend or companion, a confidante, &c. E. स for समान all, (the world,) ख्या to celebrate, aff. इन्, and ङीष् fem. aff.; the masc. noun is irregularly inflected. At the end of compounds सखि is changed to सख |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सखि [sakhi], m. [सह समानं ख्यायते नि˚ Uṇ.4.136] (nom. सखा, सखायौ, सखायः; acc. सखायम्, सखायौ, सख्युः gen sing.; सख्यौ loc. sing.) A friend, companion, an associate; तस्मात् सखा त्वमसि यन्मम तत्तवैव U.5.1; सखीनिव प्रीतियुजो$नुजीविनः Ki. 1.1. (At the end of comp. सखि is changed to सख; वनितासखानाम् Ku.1.1; सचिवसखः R.4.87;1.48;12.9; Bk.1.1.)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सखि m. (strong cases nom. सखाpl. सखायः; acc. sg. सखायम्; gen. abl. सख्युस्; other cases regularly from सखि)a friend , assistant , companion RV. etc.

सखि m. the husband of the wife's sister , brother-in-law Gal.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sakhi, ‘friend,’ is common from the Rigveda[१] onwards,[२] both literally and metaphorically.

  1. i. 164, 20 (of birds);
    iii. 43, 4 (of steeds);
    ii. 1, 9;
    v. 12, 5;
    vi. 75, 3, etc.
  2. Av. v. 4, 7;
    11, 9;
    13, 5, etc. So sakhitva and sakhya, ‘friendship,’ are also common--e.g., Rv. i. 10, 6;
    iii. 1, 15;
    iv. 25, 2, etc., and Rv. 1. 178, 2;
    ii. 18, 8;
    vii. 22, 9, etc.
"https://sa.wiktionary.org/w/index.php?title=सखि&oldid=505260" इत्यस्माद् प्रतिप्राप्तम्