यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सङ्करः, पुं, (सङ्कीर्य्यते इति । सं + कॄ विक्षेपे + अप् ।) सम्मार्ज्जन्या क्षिप्तधूल्यादिः । तत्प- र्य्यायः । अवकरः २ । इत्यमरः ॥ सङ्कारः ३ । इति शब्दरत्नावली ॥ अग्निचटत्कारः । इति । मेदिनीहारावल्यौ ॥ मिश्रितत्वम् । यथा, -- “भेदाख्यानाय न द्वन्द्वो नैकशेषो न सङ्करः ।” इत्यमरः ॥ परस्परात्यन्ताभावसमानाधिकरणयोरेकाधि- करण्यम् । यथा । मूर्त्तत्वं मनसि वर्त्तते भूतत्वं नास्ति आकाशे भूतत्वं वर्त्तते मूर्त्तत्वं नास्ति । पृथिव्यां भूतत्वं वत्तते मूर्त्तत्वञ्चास्तीति जाति- साङ्कर्य्यम् । तथा चोक्तम् । “व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः । रूपहानिरसम्बन्धो जातिवाधकसंग्रहः ॥” इति सिद्धान्तमुक्तावली ॥ * ॥ वर्णशङ्करजातिः । यथा, -- याज्ञवल्का उवाच । “वक्ष्ये सङ्करजात्यादि गृहस्थादिविधिं परम् । विप्रान्मूर्द्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम् ॥ जातोऽम्बष्ठस्तु शुद्रायां निषादः पार्षतोऽपि वा । माहिष्योग्रौ प्रजायेते विट्शुद्राङ्गनयोर्नृपात् ॥ वेश्यां शुद्राच्च राजन्यां माहिष्योग्रौ सुतौ स्मृतौ । शूद्रायां करणो वैश्यात् विद्वान् एष विधिः स्मृतः ॥ ब्राह्मण्यां क्षत्त्रियात् सूतो वैश्याद्वैदेहकस्तथा । शूद्राज्जातस्तु चाण्डालः सर्व्वधर्म्मबहितष्कृतः ॥ क्षत्त्रिया मागधं वैश्यात् शूद्रात् क्षत्तारमेव च । शूद्रादायोगवं वैश्या जनयामास वै सुतम् ॥ माहिष्येण करण्यान्तु रथकारः प्रजायते । असंस्तुताश्च विज्ञेयाः प्रातिलोमानुलोमजाः ॥ जात्युत्कर्षाद्द्विजो ज्ञेयः सप्तमे पञ्चमेऽपि वा । व्यत्यये कर्म्मणां साम्ये पूर्व्ववच्चोत्तरावरम् ॥” इति गारुडे ९६ अध्यायः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सङ्कर पुं।

गृहशोधन्याक्षिप्त_धूल्यादिः-कचरा

समानार्थक:सङ्कर,अवकर

2।2।18।2।3

आरोहणं स्यात्सोपानं निश्रेणिस्त्वधिरोहिणी। संमार्जनी शोधनी स्यात्सङ्करोऽवकरस्तथा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सङ्कर¦ पु॰ सम् + कॄ--कर्मणि अप्।

१ सम्मार्जन्यादिभिः क्षिप्तेरजसि अमरः। इतरजातिपुरुषेण इतरजातिस्त्रियां

२ जाते जातिभेदे। भावे अप्।

३ मेलने

४ परस्पराभावसा-जाधिकरण्ये सत्येकाधिकरणवृत्तित्वे च स च जातिबा-चकः।
“व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः। रूप-हानिरसंबन्धो जातिबाधकसंग्रहः” सि॰ मु॰। यथाभूतत्वाभाववति मनसि मूर्त्तत्वप्य सत्त्वात् मूर्त्तत्वाभा-बवति च घगने भूतत्वस्य सत्त्वात् भूम्यादिभूतचतुष्टयेचोभयोः सामानाधिकरण्यात् तयोर्न जातित्वम्। वर्ण-सङ्करजातिश्च नानाविधा दिङमात्रमत्रोच्यते
“वक्ष्येसङ्करजात्यादि इत्युपक्रमे
“विप्रान्मूर्द्ध्वावसिक्तो हिक्षत्रियायां, विशः स्त्रियाम्। जातोऽम्बष्ठस्तु शूद्रायांनिषादः पार्षदोऽपि च” इत्यादि गरु॰

९६ अ॰।
“स्त्रीषुदुष्टासु वार्ष्णेव! जायते वर्णसङ्करः” गीता।

५ अ-लङ्कारभेदे असङ्कारशब्दे

४०

५ पृ॰ दृश्यम्।

६ संसर्गेस्पर्शादिसम्बन्धे चण्डालादिसङ्करे भवनादिदहनादि तत्रच प्रायश्चित्तादि पा॰ वि॰ उक्तं यथा
“अथ चाण्डालसङ्करप्रायश्चित्तम्। तत्र{??}वनः
“चाण्डा-ससङ्करेषु भवनदहनं पूरणं सर्वभाण्डभेदर्नं दारबाणाम्तक्षणं शङ्खशुक्तिरजतचेलानामद्भिः प्रक्षालनं कांस्यता-भ्राणामाकरशुद्धि। सौवीरपयोदधितक्राणां परित्यागःशेषरसयवसद्रव्यरक्षणं गोमूत्रयावकाहारो मासं क्षपयेत्बालवृद्धस्त्रीणामर्द्धं प्रायश्चित्तम् आषोडशाद्वालः सप्त-त्यूर्द्धं स्थविरः चीर्णे प्रायश्चित्ते ब्राह्मणभोजनंगोशतञ्च दद्यादभावे सर्वस्वम्”। पूरणं पूर्वमृत्तिकाकर्ष-णेन मृत्तिकान्तरदानम् तक्षणं वास्यादिनांशवियोज-नम् भाण्डभेदनं मृण्मयभाण्डभेदनम्। आकरे अग्ना-वित्यर्थः अग्निसंयोगात्ताम्रादीनामुत्पत्तेः। शेषरसा{??}आंलाक्षादाना यवसदूव्याणां च धान्यानां रक्षणम्। तथा च पराशरः
“आकरे तु भवेच्छुद्विरारकूटे सकां-[Page5192-a+ 38] स्यके। जलशौचन्तु वस्त्राणां परित्यागस्तु मृण्मय। कुसुम्भगुडकार्पासलवणं सह सर्पिषा। द्वारि कुर्वीतधान्यानि गृहे दद्याद्धुताशनम्। हुताशज्वालासंस्पृष्टंशुच तन्मनुरब्रवीत”। तेन रक्षणं घृतादीनाम् अग्नि-ज्वालापवित्रीकृतानां कर्त्तव्यम्। एतच्च प्रायश्चित्तंसद्यःपातहेतुयौनादिवर्जितैः संसर्गर्ज्ञानतो यावताकालेन पातित्यं भवति अज्ञानतस्तावत्कालसंसर्गे सतिवेदितव्यम् इति तेन संवत्सरैकश्चाण्डालसम्बन्धे मासैक-गोमूत्रयावकाहारः कर्त्तव्यः। अनेन च द्वादश धेनवोमासोपवासात् पञ्चमभागापकर्षाद्। गोशतञ्च दक्षिणा। एतच्च प्रायश्चित्तं व्राह्मणकात्रियविशां तुल्यमेव। तथाचापस्तम्बः
“अन्त्यजातिरविज्ञातो निवसेद् यस्य वेश्मनि। स वै ज्ञात्वा तु काले तु कुर्य्यात्तत्र विशोधनम्। चान्द्रा-यणं पराकं वा द्विजातीनां विशोधनम्। प्राजापत्यन्तुशूद्राणां तथा संसर्गदूषणे। यैस्तत्र भुक्तं पक्वान्नं कृच्छ्रंतेषां विधीयते। तेषामपि च यैर्भक्तं तदर्द्धं तेषुवि-द्यते। तेषामपि च यैर्भुक्तं कृच्छ्रपादो विधीयते। कूपैकपानदुष्टानां तथा संसर्गदूषणे। उपवासेन शुद्धिःस्यात् पञ्चगव्येन चैवाहि। बालापत्या तथा रोगी ग-र्भिणी वृद्धएव यः। तेषां नक्तं प्रदातव्यं बालानां प्रहर-द्वयम्। अथ वा क्रियमाणे तु येषामार्त्तिः प्रदृश्यते। शेषं सम्पादयेत्तेषां विपर्त्तिर्ने भवेत् यथा”। तत्र पूईर्वो-क्तकालादल्पकालसङ्करे चान्द्रायणम्। स्वल्पतरे पराकः। शूद्रस्य प्राजापत्यम्। कूपैकपानदुष्टानामिति एकस्मिन्नेव कूपे द्विजानां चाण्डालादीनां सहजलपानंकुर्वतां संसर्गदुष्टानां सोपवासपञ्चगव्यं विशोधनमित्यर्थः। संवत्तः
“चाण्डालसङ्करे विप्रः श्वपाके पुक्कशेऽपिवा। गोमूवयावकाहारो मासार्द्धेन विशुध्यति। एत-दपि स्वल्पकालसङ्करविषयं मासार्द्धयावकाहाराशक्तौषडधेनवः। सुमन्तुः
“अगम्यागमनस्त्रीबधचाण्डालसम्प-र्केषु कृच्छ्रत्रयम्”। एतदत्यन्तस्वल्पकालविषयं कृच्छ्रत्रया-शक्तस्य धनुत्रयम्। तथा
“अविज्ञातस्तु चाण्डालो निव-सेद यस्य वेश्मनि। विज्ञाते तूपसंन्यस्य द्विजाः कुर्यु-रनुग्रहम्” इत्युपक्रम्याह पराशरः
“दधिसर्पिःपयोभुक्तं यदा गोमूत्रयावकम्। भञ्जोत सह भृत्यैस्तु त्रि-सन्व्यमवगाहनम्। भावदुष्टं न भञ्जीत भोक्तव्यं गोर-सप्लुतम्। त्रिपलं क्षारदघ्रोश्च पलमेकन्तु सर्पिषः”। तथास पूतः सह भृर्थय कुर्य्याद्ब्राह्मणभोजनम्। अनडुत्-[Page5192-b+ 38] सहितां गाञ्च दद्याद्विप्राय दक्षिणाम्”। दधिसर्पिःप्रयोभुक्तं यद गोमूत्रयावक द्वादशाहं भुञ्जीतेत्यर्थः। तत्रपरिमाणामतषाम् त्रयाणामुक्तम्। चमकारादीनामावज्ञातसङ्करे तु चाण्डालसङ्करप्रायश्चित्तस्य षष्ठी भागः कर-णीयः चाण्डालस्पशप्रायश्चित्ताच्चर्मकारादिस्पर्शे प्राय-श्चित्तस्य षष्ठभागदर्शनात्। यथा स्वल्पयमः
“चाण्डालैःश्वपचैः स्पृष्टो विणमूत्रे च कृते द्विजः। त्रिरात्रं सम्प्र-कुर्वीत ऊर्द्ध्वोच्छिष्टः षडाचरेत्”। चर्मकारादिस्पर्श तुंसंवर्त्तः
“एतः स्पृष्टस्तथोच्छिष्ट एकरात्र पयः पिबेत्” देवलः
“चाण्डालसंयोगे जातश्चाण्डाल एव स्यात्ब्रह्याहत्योद्दिष्टं प्रायश्चित्तं वाषिंकं षाण्मासिकं कृच्छ्रंवा ब्रह्यणस्य। चतुस्त्रिशध्येकमासाः शेषाणाम्। अविज्ञातचाण्डालसम्पर्के विद्यमान एव दम्पत्योः संयोगेयो जातो ब्राह्मणः स वार्षिकं ब्रह्महत्याव्रतं प्राजापत्यंवा षाण्मासान् कुर्य्यात् वार्षिकव्रह्मत्याव्रताशक्तौ पञ्च-दश धेनवो देयाः। षाण्मासिकब्रह्महत्याव्रताशक्तावपी-त्यर्थः। अस्पृश्यस्पर्शनप्रायश्चित्तमभिहितमिदानीं स्पर्शएव निरूप्यते। किं साक्षात् स्पर्श एव स्पर्शशब्दस्यार्थःउत परम्परास्पर्शोऽपि न प्रथमः परम्परया चाण्डा-लस्पर्शे स्नानाद्यभावप्रसङ्गात् नापि द्वितीयः संयोगेसंयुक्तसंयोगे चैकस्पर्शपदप्रवृत्तिनिमित्ताभावात् आकाशा-दिद्वारेण सर्वेषामेव तत्सम्भवाच्च किञ्चैवम्
“औडुम्बरीसर्वा वेष्टयितव्या औडुम्बरीं स्पृष्ट्वोद्गायेत्” इत्यत्र सर्व-वेष्टनस्पर्शयोरविरोधः स्यात् उपस्पर्शस्यापि स्पर्शशब्दवा-च्यत्वात् तथा च विरोधाधिकरणोदाहरणं भाष्यकार-स्याप्यसङ्गतं स्यात्। तथा च वृद्धशातातपः
“अशुचिं-संस्पृशेद् यस्तु एक एव स दुष्यति। तत्स्पृष्टोऽन्योनदुष्येत सर्वद्रव्येष्यं विधिः”।
“तथा संहतानान्तु पा-त्राणां यद्येकमुपहन्यते। तस्यैव शोधनं प्रोक्तं नतु तत्स्पृष्टिनामपि”। उच्यते। सत्यम् उपस्पर्शो यद्यपिन स्पर्शशब्दार्थस्तथाप्यत्र वचनादेकावयबिद्वारकपरम्यरा-स्वर्शोऽपि ग्राह्यः। तथा चापस्तम्बः
“एकशाखां समारू-ढश्चाण्डालादिर्यदा भवेत्। व्राह्मणस्तत्र निवसन् स्नानेनशुचतामियात्”। आदिशब्दादुदक्यादीनां ग्रहणम्। शाखाग्रहणमेकावयव्युपलक्षणार्थं तेनकपाषाणादरपिग्रहणम्। तथा स एव
“एकवृक्षं समारूढौ चाण्डाल-ब्राह्मणी यदि। फलं भक्षयतस्तत्र प्रायश्चित्त कथ भ-वेत्। ब्रह्मणानप्यनुज्ञाप्य सवासाः स्नानमावरेत्। अ-[Page5193-a+ 38] होरात्रोषिती भूत्वा पञ्चगव्येन शुध्यति”। तथा सएव
“एकशाखां समारूढः फलान्यश्नात्यसौ यदि। प्रायश्चित्तं त्रिरात्रं स्यात् पञ्चगव्यं विशोधनम्”। अत्रव्यवधानसन्निभानाभ्यामेकरात्रत्रिरात्रे। चानविषयंचैतदुभयम्। तथा च ब्रह्मपुराणम्
“विप्रण्डालस-हितो यत्रकस्मिन् वनस्पतौ। अज्ञानात्तु फलं भङ्क्तेचरेत्तत्राघमर्षणम्”। उपस्पर्शत्वात्।
“पाद आमाशनेतथेति” पुर्वोक्तापस्तम्बेन न विरोधः। तथाचापस्तम्ब
“मूढः स्रस्तरे वा संस्पृशन् अप्रयतान् प्रयतो मन्येत”। तृणस्रस्तरादी चाण्डालादिभिः सहावस्थितोऽपि स्पृश-न्नपि तान् प्रयतत्वमात्मनो मूढो मन्येत वस्तुतस्तुअशुचिरेवासौ इति पूर्ववाक्योपात्तं स्नानमेव कुर्य्यात्तथा
“तृणकाष्ठादिषु निखातेष् च”। संक्रमादौ निखा-तेषुतृणकाष्ठेषु चाण्डालेन सहाबस्थितोऽप्यशुचिरेव तथा
“प्रोक्ष्य वास उपयोजयेत्”। न सचेलं स्नानमित्यर्थः। अयमेव विशेषः साक्षात्स्पर्शादस्य। अतोवचनादेकावय-विद्वारा परम्परास्पर्शे स्नानादिकनिति। नौकादिषु नदोष इत्याह पराशरः।
“रथ्याकर्दमतोयानि नावःपन्थास्तृणानि च। स्पर्शनान्न प्रदुष्यन्ति पक्वेष्टकचितानिच”। तृणसमूहः पक्वेष्टकचितानि मठादीनि। नन्वेवंयाज्ञवल्क्यवचनविरोधः तद यथा
“उदक्याशौचिभिःस्नायात् संस्पृष्टस्तैरुपस्पृशेत्। अब्लिङ्गानि लपेच्चैव गा-यत्री मनसा स्मरन्”। अत्र परम्परयोदक्यया अशु-चिभिश्च स्पर्शे आचमनमवगम्यते। तथा
“शवं तत्स्पृष्टि-नाञ्चैवेति” मनुवचते तत्स्पृष्टीत्यभिधीयते तदनर्थकंस्यात् चाण्डालादिस्पृष्टस्पष्टिनीरपि स्नानाभ्युगमात्
“शवस्पृष्ट्युपस्पर्शे सर्वोदकस्पर्शाच्छुद्धिरिति” गौतम-विरोधः
“शवस्पृर्शे दिवाकीर्त्तिम्” इत्यादि वृहस्पतिव-चन
“शवस्पृशञ्च स्पृष्ट्वेत्यादिविष्णुवचनाभ्याञ्च विरोधःव्यात तच्छब्देन सर्वेषामेव चाण्डालादीनां परामर्शात्एषु सर्वेषु शवस्प्ष्टिग्रहणात। उच्यते। एकशाखांसमारूढ इत्याद्यापस्तम्बवचनं वर्त्तमानाशुचिसंसर्गिस्पर्श-विषय याज्ञवल्क्यादिवचनञ्चातौतस सर्गिस्पर्शविषयमित्यविरीधः। अतएव
“संस्पृश्याशुचिसंस्पृष्टं तृतीयंवापि मानवः। हस्तौ पादौ च प्रक्षाल्य तोयेनाचम्यशुध्यति” इति देवलबचनमपि वर्त्तमानाशुचिसं सर्गि-स्पृष्टी मूलाभूताशुच्यपेक्षया तृतीयो भवति तं स्पृष्ट्वाखाचमनमात्रं चतुर्थे नेत्यर्थः। अतीतविषये द्वितीयमेव[Page5193-b+ 38] स्पृष्ट्वाचमनमिति व्यवस्थितविकल्पवाचिवाशब्दार्थः। तृती-यस्पर्शे न किञ्चित्। चाण्डालादिस्पर्शविषयञ्चैतत् अती-तान्त्यजस्पर्शविषये तु द्वितीय एव नाचमनम्। तथा चशातातपः
“अशुचिं संस्पृशेद् यस्तु एक एव स दु-ष्यति। तत्स्पृष्टोऽन्योन दुष्योत्तु सर्वद्रव्येष्वयं विधिः”। एतल्लशुनाद्यशुचिद्रव्याधऊर्द्ध्वोच्छिष्टस्पर्शविषयमपि। अ-त्रापि वर्त्तमानान्त्यजसंसर्गिस्पर्शे साक्षात्स्पर्श इवाच-मनमेवेति सर्वमुपपन्नम्”। पराशरेणाऽत्र कश्चिद्विशेष उक्तो यथा
“उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथञ्चन। अनिधा-यैव तद्द्रव्यमाचान्तः शुचितामियात्। मार्जनोपा-ञ्जनैर्वेश्म प्रोक्षणेन च पुस्तकम्। सम्मार्जनेनाञ्जनेनसेकेनील्लेखनेन च। दाहेन च भुवः शुद्धिर्वासेनाप्यथवा गवाम्”। अत्रापि लघुगुरुसंसर्गविषयभेदात् व्यवस्था।
“नित्यं शुद्धः कारुहस्तः पण्यं यच्च प्रसारितम्। ब्रा-ह्मणान्तरितं भोक्ष्यमाकराः सर्व एव हि”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सङ्कर¦ m. (-रः)
1. Mixing, blending, confounding.
2. A mixed caste or race, one proceeding from the promiscuous intercourse of the four tribes in the first instance, and again from their commerce with the descendants of such a connection, or the indiscriminate cohabitation of those descendants amongst one another; most Hindus of the present age are of one of the many branches of this race, the highest of which is impure and inferior to the Sudra: under this term two kinds of men are included according to the Ra4ma4yana; the one denominated योनिसङ्कर, mixed or degraded by birth and the other आचारसङ्कर degraded by conduct.
3. The mixing together of two or more dependent figures of speech in the same passage.
4. Dust, sweepings.
5. The crackling of flame. f. (-री) A new bride. E. सम् before कॄ to scatter, or कृ to make, aff. अप्।

"https://sa.wiktionary.org/w/index.php?title=सङ्कर&oldid=382628" इत्यस्माद् प्रतिप्राप्तम्