यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सजात [sajāta], a. Born together. -तः A brother (Ved.).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सजात/ स--जात etc. See. s.v.

सजात/ स-जात mf( आ)n. born together or at the same time , related

सजात/ स-जात m. a kinsman , countrymen RV. AV. Br. Ka1tyS3r.

सजात/ स-जात m. together with kinsmen or offspring Gobh.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सजात पु.
सहोदर (सगा) भाई, का.श्रौ.सू. 15.7.12-13।

"https://sa.wiktionary.org/w/index.php?title=सजात&oldid=480675" इत्यस्माद् प्रतिप्राप्तम्