यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्यवचस्¦ पु॰ सत्यं वचोऽस्य।

१ मुनौ अमरः।

२ सत्यवचन-युक्ते त्रि॰। सत्यवचनादयोऽप्यत्र।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्यवचस्¦ mfn. (-चाः-चाः-चः) Speaking truth, veracious. m. (-चाः) A Rishi, a saint, a seer. n. (-चः) Truth. E. सत्य truth, वचस् speech.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्यवचस्/ सत्य--वचस् n. veracity , truth W.

सत्यवचस्/ सत्य--वचस् mfn. true-speaking

सत्यवचस्/ सत्य--वचस् m. a ऋषिL.

सत्यवचस्/ सत्य--वचस् m. N. of a man TUp.

"https://sa.wiktionary.org/w/index.php?title=सत्यवचस्&oldid=386066" इत्यस्माद् प्रतिप्राप्तम्