यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदा, व्य सर्व्वकालः । सर्व्वदा । इत्यमरः ॥ यथा, “परोपकारनियतः सदा भव महाजन ।” इतिविष्णुपुराणम् ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदा अव्य।

सर्वस्मिन्_काले

समानार्थक:सर्वदा,सदा

3।4।22।2।5

ह्यो गतेऽनागतेऽह्नि श्वः परश्वस्तु परेऽहनि। तदा तदानीं युगपदेकदा सर्वदा सदा॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदा¦ अव्य॰ सर्वस्मिन् काले दाच् सादशः। सर्वस्मिन् काले इत्यर्थे अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदा¦ Ind. Always, ever, at all times. E. स for सर्व्व all, दाच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदा [sadā], ind. Always, ever, perpetually, at all times. -Comp. -आनन्द a. ever happy. (-दः) an epithet of Śiva. -उत्थायिन् ever exerting; त्रिभिर्वर्षैः सदोत्थायी कृष्ण- द्वैपायनो मुनिः । महाभारतमाख्यानं कृतवानिदमद्भुतम् ॥ Mb.1.62. 52.

गतिः wind; पाशैः केन सदागतेरगतिता सद्यः समापादिता Mu.7.6.

the universal spirit.

the sun.

everlasting happiness, final beatitude.

तोया, नीरा N. of the Karatoyā river.

a river always bearing water, a running stream. -दान a. always making gifts or exuding rut; सदादानः परिक्षीणः शस्त एव करीश्वरः Pt.2.7.

(नः) a ruttish elephant.

a scent-elephant (-गन्धद्वीप q. v.).

N. of the elephant of Indra.

N. of Gaṇeśa. -नर्तः a kind of bird, the wagtail.-पुष्प a. everflowering. (-ष्पः) the cocoa-nut tree.-प्रसूनः N. of various plants: रोहित, अर्क and कुन्द.-फल a. always bearing fruit.

(लः) the Bilva tree.

the jack tree.

the glomerous fig-tree.

the cocoa-nut tree. -भव a. perpetual, continual. -भव्य a. always present. -भ्रम a. always wandering. -योगिन्m. an epithet of Kṛiṣṇa. -शिवः N. of Śiva.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदा ind. always , ever , every time , continually , perpetually (with न, " never ") RV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=सदा&oldid=387198" इत्यस्माद् प्रतिप्राप्तम्