यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदानीरा, स्त्री, (सदा नीरं यस्याः ।) करतोया नदी । इत्यमरः ॥ गौरीविवाहसयये शङ्कर- करगलितसम्प्रदानतोयप्रभवत्वात् करस्य तोयं विद्यते अत्रेति करतोया अर्श आदित्वादः । श्रावणे एतद्वर्ज्जं सर्व्वा नद्यो रजस्वला इयन्तु न रजस्वला । अतएव सदा सर्व्वदा नीरमस्या इति सदानीरा । तथा च स्मृतिः । “अथादौ कर्क्कटे देवी त्र्यहं गङ्गा रजस्वला । सर्व्वा रक्तवहा नद्यः करतोयाम्बुवाहिनी ॥” इति भरतः ॥ (यथा, महाभारते । २ । २० । २७ । “गण्डकीञ्च सदानीरां शर्करावर्त्तमेव च । एकपर्व्वतके नद्यः क्रमेनैत्याव्रजन्तु ते ॥” निरन्तरजलपूर्णे अश्रुजलपूर्णे च त्रि । यथा, आर्य्यासप्तशत्याम् । २२४ । “चिरपथिकद्राघिममिलदलकलताशै- बलावलिग्रथिता । करतोयेव मृगाक्ष्या दृष्टिरिदानीं सदानीरा ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदानीरा स्त्री।

गौरीविवाहे_कन्यादानोदकाज्जातनदी

समानार्थक:करतोया,सदानीरा

1।10।33।1।2

करतोया सदानीरा बाहुदा सैतवाहिनी। शतद्रुस्तु शुतुद्रिः स्याद्विपाशा तु विपाट्स्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, अलौकिकस्थानम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदानीरा¦ स्त्री सदा नीरं पेयमस्याः। करतोयानद्याम्अमरः।
“अथादौ कर्कटे देवी त्र्यहं गङ्गा रजस्वला। सर्वा रक्तवहा नद्यः करतोयाम्बुवाहिनी” स्मृत्युक्तेःतन्नदीजलस्य सदापेयत्वात् तस्यास्तथात्वम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदानीरा¦ f. (-रां) The Karatoya, a small river in the north of Bengal. E. सदा always, नीर water.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदानीरा/ सदा--नीरा f. N. of a river(= कर-तोयाL. ) S3Br. MBh. Pur.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sadānīrā  : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa; people used its water for drinking 6. 10. 23, 13; all the rivers listed by Saṁjaya are described as mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ); Sadānīrā, Gaṇḍakīyā and Śoṇa rise from the same mountain (ekaparvatake nadyaḥ) 2. 18. 27; Bhīma, Arjuna, and Kṛṣṇa had to cross these rivers on their way to the Magadha country 2. 18. 27; (identical with Karatoyinī ?). [See Karatoyinī ]


_______________________________
*4th word in left half of page p464_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sadānīrā  : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa; people used its water for drinking 6. 10. 23, 13; all the rivers listed by Saṁjaya are described as mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ); Sadānīrā, Gaṇḍakīyā and Śoṇa rise from the same mountain (ekaparvatake nadyaḥ) 2. 18. 27; Bhīma, Arjuna, and Kṛṣṇa had to cross these rivers on their way to the Magadha country 2. 18. 27; (identical with Karatoyinī ?). [See Karatoyinī ]


_______________________________
*4th word in left half of page p464_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सदानीरा&oldid=446805" इत्यस्माद् प्रतिप्राप्तम्