यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनः, पुं, स्त्री, हस्तिकर्णास्फालः । यथा । कर्णा- स्फाले सनः सनी । इति शब्दरत्नावली ॥

सनः, पुं, घण्टापाटलिवृक्षः । इति शब्दचन्द्रिका ॥ (सनत्कुमारः । सनकः । सनन्दनः । सनातनः । दाने, क्ली, । अखण्डिते, त्रि ॥ यथा, भागवते । २ । ७ । ५ । “तप्तं तपो विविधलोकसिसृक्षया म आदौ सनात् स्वतपनः स चतुःसनोऽभूत् ॥” “स हरिः चतुसनोऽभूत् । सनत्कुमारः सनकः सनन्दनः सनातन इति चत्वारः सनशब्दा नाम्नि यस्य सः । कथम्भूतात् स्वतपसः सनात् अखण्डितात् यद्वा स्वतपसः सनात् दानात् समर्पणादित्यर्थः सनु दाने ।” इति तट्टीकायां श्रीधरस्वामी ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन¦ पु॰ सन--अच।

१ धण्टापारुलिवृक्षे।

२ हस्तिकर्णास्फाले शब्दच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन¦ mf. (-नः-नी) The flapping of an elephant's ears. m. (-नः)
1. A plant, commonly Ghanta4pa4rali.
2. A tree, (Pentaptera tomentosa.) f. (-नी)
1. GAURI
4.
2. Light, lustre. E. षन् to give, or serve, aff. अच् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनः [sanḥ], 1 The flapping of an elephant's ears.

Presenting, offering; आदौ सनात् स्वतपसः च स चतुःसनो$भूत् Bhāg.2.7.5. -नम् Ved. Food.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन m. (for 2. See. p. 1141 , col. 1) gain , acquisition (in अहं-सनand सु-षण, qq. vv.)

सन m. presenting , offering BhP.

सन mf( आ)n. (derivation doubtful ; for 1. See. p. 1140 , col. 3) old , ancient(731054 अम्ind. " of old , formerly ") RV. AV.

सन mf( आ)n. lasting long BhP.

सन m. N. of a ऋषि(one of the four or seven spiritual sons of ब्रह्मा; cf. सनक) MBh. Hariv. [ cf. Lat. senex , senior ; Lith. se4nas ; Goth. sinista.]

सन m. the flapping of an elephant's ears L.

सन m. Bignonia Suaveolens or Terminalia Tomentosa(See. 2. असन) L.

"https://sa.wiktionary.org/w/index.php?title=सन&oldid=505305" इत्यस्माद् प्रतिप्राप्तम्