यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनत्कुमारः, पुं, (सनतो ब्रह्मणः कुमारः ।) ब्रह्मणः पुत्त्रः । तत्पर्य्यायः । वैधात्रः २ । इत्य- मरः ॥ वैधातकिः ३ । इति भरतः ॥ धातृ- पुत्त्रः ४ वेधायः ५ । इति शब्दरत्नावली ॥ तन्नामव्युत्पत्तिर्यथा । सनत् ब्रह्मा तस्य कुमारः सनत्कुमारः । सन्नित्यकुमारस्तेन सनत्कुमारो वापीति स्वामिमतम् । इति भरतः ॥ तन्नाम- कारणम् । यथा, -- “यथोत्पन्नस्तथैवाहं कुमार इति विद्धि माम् । तस्मात् सनत्कुमारेति नामैतन्मे प्रतिष्ठितम् ॥” इति महाभारते हरिवंशः ॥ * ॥ स च धर्म्मस्यौरसेन अहिंसायां जातः पश्चात् ब्रह्मणो दत्तपुत्त्रः । अयं साध्यगणः । यथा, -- श्रीनारद उवाच । “कोऽयं सनत्कुमारेति यस्योक्तं ब्रह्मणा स्वयम् । तवापि तेन गदितं वद मामनुपूर्व्वतः ॥ पुलस्त्य उवाच । धर्म्मस्य भार्य्याहिंसाख्या तस्यां पुत्त्रचतुष्टयम् । सस्पाप्तं मुनिशार्द्दूल योगशास्त्रविचारकम् ॥ ज्येष्ठः सनत्कुमाराऽभूत् द्वितीयश्च सनातनः ॥ तृतीयः सनको नाम चतुर्थश्च सनन्दनः ॥ सांख्यवेत्तारमपरं कपिलं वोढुमासुरिम् । दृष्ट्वा पञ्चशिखं श्रेष्ठं योगयुक्तं तपोनिधिम् ॥ ज्ञानयोगं न ते दद्युर्ज्यायांसोऽपिकनीयसाम् । ज्ञानमाद्यं महायोगं कपिलादिर्न चावदत् ॥ सनत्कुमारश्चाभ्येत्य ब्रह्माणं कमलोद्भवम् । अपृच्छद्योगविज्ञानं तमुवाच प्रजापतिः ॥ कथयिष्यामि ते सांख्यं यदि पुत्त्रेति मे वचः । शृणोषि कुरुषे तच्च ज्ञानं सांख्यं श्रुतो भव ॥ पितामहवचः श्रुत्वा साध्यः प्राह तपोधन । सत्यं हि तव पुत्त्रोऽहं देव योगं वदस्व माम् ॥ तमुवाच महायोगी त्वन्मातापितरौ यदि । दास्येते च ततः सूनुर्दायादो मेऽसि पुत्त्रकः ॥ सनत्कुमारः प्रोवाच दायादपरिकल्पना । येषां हि भवता प्रोक्ता तान् मे व्याख्यातुमर्हसि ॥ तदुक्तं साध्यमुख्येन वाक्यं श्रुत्वा पितामहः ॥ प्राह प्रहस्य भगवान् शृणु वत्मेति नारद ! ॥” इति वामने ५७ । ५८ अध्यायौ ॥ स च पञ्चहायनवयस्कः चूडादिसंस्कारवेद- सन्ध्याविहीनश्च । यथा, -- “तच्छुत्वा सृञ्जयो राजा रत्नभूषणभूषिताम् । गृहीत्वा कन्यकां रम्यां नारदाय ददौ मुदा ॥ गृहीत्वा च सभार्य्यं तं पुत्त्रं धाता मुदान्वितः । प्रययौ ब्रह्मलोकञ्च देवेन्द्रैर्मुनिभिः सह ॥ तत्राजगाम नग्नश्च प्रज्वलन् ब्रह्मतेजसा । सनत्कुमारो भगवान् साक्षाच्च बालको यथा ॥ सृष्टेः पूर्व्वञ्च वयसा यथैवं पञ्चहायनः । अचूडोऽनुपवीतश्च वेदसन्ध्याविहीनकः ॥ कृष्णेति मन्त्रं जपति यस्य नारायणो गुरुः । अनन्तकालकल्पञ्च भ्रातृभिश्च त्रिभिः सह ॥ वैष्णवानामग्रणीशो ज्ञानिनाञ्च गुरोर्गुरुः । आराद्द्वष्ट्वा नारदस्तं भ्रातरञ्च सतां वरम् ॥ सहसा शिरसा भूमौ दण्डवत् प्रणनाम तम् । उवाच नारदं बालः प्रहस्य परमार्थकम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १२९ अध्यायः ॥ जिनमते द्वादशसार्व्वभौमान्तर्गतसार्व्वभोमभेदः इति हेमचन्द्रः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनत्कुमार पुं।

सनत्कुमारः

समानार्थक:सनत्कुमार,वैधात्र

1।1।51।1।1

सनत्कुमारो वैधात्रः स्वर्वैद्यावश्विनीसुतौ। नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ॥

जनक : ब्रह्मा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, अलौकिकचेतनः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनत्कुमार¦ पु॰

६ त॰। ब्रह्मणः पुत्त्रे मुनिभेदे अमरः। तस्य नित्यकुमारत्वादपि तन्नामता यथोक्तम्
“सृष्टेः पूर्वञ्च वयमा यथैव पञ्चहायनः। अचूडोऽनु-पवीतश्च वेदसन्ध्याविहीनकः। कृष्णेति मन्त्रं जपतियस्य नारायणो गुरुः। अनन्तकालकल्पञ्च भ्रातृभिश्चत्रिभिः सह। वैष्णवानामग्रलीशो चानिनाञ्च गुरोर्गुरुःब्रह्मव॰ श्रीकृष्णजन्मख॰

१२

९ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनत्कुमार¦ m. (-रः)
1. One of the four sons of BRAHMA4, and eldest of the progenitors of mankind.
2. One of the twelve emperors of India according to the Jainas. E. सनत् always, कुमार a youth: i. e. continent; retaining the purity of that age, or being devoid of human passion; otherwise, सनत् BRAHMA4, and कुसार son.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनत्कुमार/ सनत्--कुमार m. " always a youth " or " son of ब्रह्मा" , N. of one of the four or seven sons of ब्रह्मा(See. सनक; he is said to be the oldest of the progenitors of mankind [= वैधात्रSee. ] , and sometimes identified with स्कन्दand प्रद्युम्न, he is also the supposed author of an उप-पुराणand other works ; with जैनs he is one of the 12 सार्वभौमs or चक्रवर्तिन्s [emperors of India] ; the N. of सनत्-कुमारis sometimes given to any great saint who retains youthful purity) ChUp. MBh. Hariv. etc.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of ब्रह्मा and elder brother of शिव; met by पृथु, he taught him आत्मज्ञान; one of the twelve who knew of Hari's dharma; did not comprehend his माया; present at the anointing of वामन; praised the Lord and Aditi; फलकम्:F1:  भा. I. 3. 6; III. 8. 3; १२. 4; IV. १६. २५; १७. 5. २२. 6, १८-40; २३. 9 and ४१; VI. 3. २०; VIII. २३. २०, २६-7; IX. 4. ५७; XI. १६. २५; M. 4. २७.फलकम्:/F with other sages serve the Ganges; फलकम्:F2:  Ib. १६०. १६.फलकम्:/F भगवान् asked नन्दिकेश्वर about the shrines where महेश्वर stands pillar like (स्थाणु); फलकम्:F3:  Ib. १४१. ७७; १६२. १३; १८१. 2-4.फलकम्:/F created first with ऋभु and Kratu; when born was called कुमार; फलकम्:F4:  वा. 9. ७२, १०६; Br. I. 5. ७९.फलकम्:/F a son of Kanka, an अवतार् of शिव was under father's control; फलकम्:F5:  वा. २३. १३२; २४. ७९: २५. ९२; ३०. ८५; ३५. ४५; ५६. ८६.फलकम्:/F one of the chief sages; फलकम्:F6:  Ib. 5. 4.फलकम्:/F spoke to Aila on the श्राद्ध. फलकम्:F7:  Vi. III. १४. ११.फलकम्:/F
(II)--a son of आयु; फलकम्:F1:  Br. III. 3. २४.फलकम्:/F a वैराज god in Tapolokam; फलकम्:F2:  Ib. IV. 2. २१४, ३५.फलकम्:/F spoke of मार्ताण्ड episode; फलकम्:F3:  Ib. III. 7. २९६.फलकम्:/F in कुरुक्षेत्र; फलकम्:F4:  Ib. III: १०. ८७; १३. ६६.फलकम्:/F present at Soma's राजसूय. फलकम्:F5:  Ib. III. १९. ५४; ६४. २४.फलकम्:/F [page३-526+ ३३]

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SANATKUMĀRA : One of the Sanakādis.


_______________________________
*17th word in left half of page 682 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सनत्कुमार&oldid=439471" इत्यस्माद् प्रतिप्राप्तम्