यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनिः, पुं, (सन + “खनिकष्यञ्जीति ।” उणा० ४ । १३९ । इति इः ।) पूजा । दानम् । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (यथा, ऋग्वेदे । १ । १०० । १३ । “तं सचन्ते सनयस्तं धनानि ॥” “सनयो धनस्य दानानि सचन्ते सेवन्ते ।” इति तद्भाष्ये सायणः ॥)

सनिः, पुं, स्त्री, (सन + “खनिकष्यञ्जीति ।” उणा० ४ । १३९ । इति इः ।) अध्येषणा । इत्यमरः ॥ गुर्व्वादेः सत्कारपूर्व्वकं क्वचिदर्थे नियोजनम् । तच्च हे गुरो अस्माकं कर्म्म कुर्व्वि त्यादिरूपम् । सायते दीयते पुष्पादिकमत्र सनिः षन दु ञ दाने नाम्नीति इः पाच्छोणादीति ईपि सनी च । अन्वेषणादिवदध्येषणा । इति भरतः ॥ दिक् । इति शब्दमाला ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनि स्त्री।

गुर्वाद्यारादनम्

समानार्थक:सनि,अध्येषणा

2।7।32।2।1

पर्येषणा परीष्टिश्चान्वेषणा च गवेषणा। सनिस्त्वध्येषणा याच्ञाभिशस्तिर्याचनार्थना॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनि¦ पु॰ सन--भाव इन्।

१ पजायां

२ दाने च सि॰ कौ॰।

३ सतकारपूर्वकनियोगे पुंस्त्रीं॰ अमरः स्त्रियो वा ङीप्।

४ ङीबत्तः हस्तिकर्णास्फाले शब्दर॰

५ दिशि स्त्री शब्दमा॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनि¦ m. (-निः)
1. Service, worship.
2. Giving, donation. mf. (-निः-नी) Request, solicitation, respectful solicitation as addressed to a spiritual preceptor, &c.
2. Quarter, region, point of the compass. E. षन् to honour, to give, इनि Una4di aff. ङीष् optionally added.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनिः [saniḥ], [सन्-इः Uṇ.4.151]

Worship,, service.

A gift, donation.

An entreaty, a respectful solicitation (f. also in this sense).

Obtaining; तद्वां नरा सनये दंस उग्रमाविष्कृणोमि Bṛi. Up.2.5.16.

A quarter or point of the compass (f. also). -Comp. -वन्य a. what is obtained by begging; सनिवनिप्राप्तं सनिवन्यं याञ्चाप्राप्तमित्यर्थः ŚB. on MS.1.2.27; सनिवन्येव भृतिवचनात् MS.1.2.27.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनि mf. (for 2. See. p. 1141 , col. 3) gain , acquisition , gift , reward ( dat. with धा, " to grant , fulfil " ; acc with इ, " to go after gifts , go begging ") RV. AV. TS. Br.

सनि mfn. gaining , procuring , bestowing(See. अश्व-, धन-स्etc. )

सनि f. (for 1. See. p. 1140 , col. 3) a quarter of the sky L.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनि पु.
प्रार्थनीय (सम्भजनीय) अथवा इष्ट सामग्री, श्रौ.प.नि. 2००.45; याचन. 2००.46।

"https://sa.wiktionary.org/w/index.php?title=सनि&oldid=505307" इत्यस्माद् प्रतिप्राप्तम्